________________
धर्मपरीक्षा भाग - २ | गाथा - ३७
૧૪
ऽभ्युपगमं कुर्वन्, 'तथा काल एवैकः सर्वस्यास्य जगतः कारणं, तथास्वभाव एव, नियतिरेव, पूर्वकृतमेव, पुरुषकार एव इत्येवमपरनिरपेक्षतयैकान्तेन कालादीनां कारणत्वेनाश्रयणान्मिथ्यात्वम्, तथाहि - ' अस्त्येव जीवः ' इत्येवमस्तिना सह जीवस्य सामानाधिकरण्याद् 'यद्यदस्ति तत्तज्जीवः' इति प्राप्तम्, अतो निरवधारणपक्षसमाश्रयणादिह सम्यक्त्वमभिहितम्, तथा कालादीनामपि समुदितानां परस्परसव्यपेक्षाणां कारणत्वेनेहाश्रयणात्सम्यक्त्वमिति । ननु च कथं कालादीनां प्रत्येकं निरपेक्षाणां मिथ्यात्वस्वभावत्वे सति समुदितानां सम्यक्त्वसद्भावः? न हि यत्प्रत्येकं नास्ति तत्समुदाये भवितुमर्हति, सिकतातैलवत् । नैतदस्ति, प्रत्येकं पद्मरागादिमणिष्वविद्यमानापि रत्नावली समुदाये भवन्ती दृष्टा, न च दृष्टेऽनुपपन्नं नामेति यत्किञ्चिदेतदित्यादि । । '
या च क्रियावादिसामान्यस्यान्तः पुद्गलपरावर्त्ताभ्यन्तरसंसारत्वेन नियमतः शुक्लपाक्षिकत्वानुपपत्तिः सा क्रियारुचिरूपेण शुक्लपक्षेण शुक्लपाक्षिकत्वमवलंब्य परिहर्त्तव्या, अत एवाक्रियावादिनो नियमात्कृष्णपाक्षिकत्वमपि सङ्गच्छते, 'क्रियापक्ष एव शुक्लोऽक्रियापक्षस्तु कृष्ण' इति, अन्यथा निरवधारणपक्षाश्रयणे क्रियावादिवदक्रियावाद्यपि सम्यग्दृष्टिः स्यात्, अथवोत्कृष्टतः पुद्गलपरावर्त्तसंसारिजातीयत्वमत्र शुक्लपाक्षिकत्वं, तदधिकसंसारजातीयत्वं च कृष्णपाक्षिकत्वं विवक्षितमित्यदोष इति प्रतिभाति, तत्त्वं तु बहुश्रुता विदन्ति ।
ટીકાર્ય :
एतेन बहुश्रुता विदन्ति । खाना द्वारा=पूर्वमां ग्रंथअर श्रीसे शास्त्रवयवनी साक्षीथी स्थापन કર્યું કે અન્યદર્શનમાં રહેલા મિથ્યાદૅષ્ટિ જીવોના મોક્ષને અનુકૂળ દાનરુચિ આદિ ગુણો અનુમોઘ છે એના દ્વારા, પરની કલ્પનાજાલ અપાસ્ત છે, એમ અન્વય છે.
અને તે પરની કલ્પનાજાલ બતાવે છે
*****
(૧) પુણ્યપ્રકૃતિના હેતુનું જ અનુમોદ્યપણું હોતે છતે પુણ્યપ્રકૃતિના કારણીભૂત ક્ષુધા-તૃષાનું સહન, રજ્જુનું ગ્રહણ=ફાંસો, વિષભક્ષણાદિના પણ અનુમોદ્યત્વની આપત્તિ છે.
(૨) પુણ્યપ્રકૃતિના ઉદયથી પ્રાપ્ત એવા ધર્મનું જ અનુમોઘપણું હોતે છતે ચક્રવર્તીના સ્ત્રીભોગાદિના અનુમોદ્યત્વની આપત્તિ આવે.
અને (૩) સમ્યક્ત્વના નિમિત્તમાત્રનું=સમ્યક્ત્વની પ્રાપ્તિને અનુરૂપ ઉચિત ક્રિયાનું નહિ, પરંતુ સમ્યક્ત્વમાં નિમિત્તમાત્રનું, અનુમોદ્યપણું હોતે છતે અકામનિર્જરા, વ્યસનાદિના પણ અનુમોદ્યત્વની आपत्ति छे.
“अनुपा, खामनिर्भरा, जालतप, धन, विनय, विलंग ज्ञान, संयोग, वियोग, व्यसन=आपत्ति, उत्सव, ऋद्धि, सत्कार.” (आवश्य नियुक्ति गाथा - ८४५)