________________
धर्मपरीक्षा माग-२/गाथा-33
छाया:
मार्गानुसारिकृत्यं तेषामप्यनुमोदनीयमुपदिष्टम् ।
शिवमार्गकारणं तद् गम्यं लिङ्गधीरैः ।।३७।। मन्वयार्थ :
तेसिंपि-तो मिथ्या पोतुं 4gl, मग्गाणुसारिकिच्चं भानुसारी कृत्य, अणुमोअणिज्ज मनुमोदनीय, उवइटुं= वायुं छगवान 43वायुंछ, तं-d=मिथ्या पोतुं ५ मानुसारी कृत्य, सिवमग्गकारणं मोक्षमार, लिंगेहि लिंगो 43, धीरेहि-धीर पुरुषोथी, गम्मंगम्य छे. ||39॥ गाथार्थ:
તેઓનું પણ=મિથ્યાદષ્ટિ જીવોનું પણ, માર્ગાનુસારી કૃત્ય અનુમોદનીય કહેવાયું છે=ભગવાન વડે કહેવાયું છે, તે=મિથ્યાદષ્ટિ જીવોનું પણ માર્ગાનુસારી કૃત્ય, મોક્ષમાર્ગનું કારણ લિંગો વડે धार पुरुषोथी गम्य छ. ||3911 टीका:
मग्गाणुसारित्ति । मार्गानुसारिकृत्यं तेषामपि-मिथ्यादृशामपि अनुमोदनीयमुपदिष्टं भगवता । तदुक्तं चतुःशरणप्रकीर्णके -
"अहवा सव्वं चिय वीयरायवयणाणुसारि जं सुकडं । कालत्तएविं तिविहं अणुमोएमों तयं सव्वं ।।" एतवृत्तिर्यथा
"अथवेति सामान्यरूपप्रकारदर्शने, चियत्ति एवार्थे, ततः सर्वमेव, वीतरागवचनानुसारि=जिनमतानुयायि यत्सुकृतं जिनभवन-बिंबकारण-तत्प्रतिष्ठा-सिद्धान्तपुस्तकलेखन-तीर्थयात्रा-श्रीसङ्घवात्सल्य-जिनशासनप्रभावनाज्ञानाधुपष्टंभ-धर्मसान्निध्य-क्षमा-मार्दव-संवेगादिरूपं मिथ्यादृक्संबन्ध्यपि मार्गानुयायिकृत्यं, कालत्रयेऽपि त्रिविधं मनोवाक्कायैः कृतं कारितमनुमतं च यदभूद् भवति भविष्यति चेति तत्तदित्यर्थः, तत्सर्वं निरवशेषं, अनुमन्यामहे= हर्षगोचरतां प्रापयाम इति ।।"
ननु मार्गानुसारिकृत्यं न जैनाभिमतधार्मिकानुष्ठानानुकारिमिथ्यादृष्टिमार्गपतितं क्षमादिकं, किन्तु सम्यक्त्वाभिमुखगतं जैनाभिमतमेव, तच्च सम्यग्दृष्टिगतानुष्ठानान्न पार्थक्येन गणयितुं शक्यम् इत्याशङ्कायामाह-तन्मार्गानुसारिकृत्यं शिवमार्गस्य ज्ञानदर्शनचारित्रलक्षणस्य कारणं धीरैः निश्चितागमतत्त्वैः, लिङ्गः= पावं ण तिव्वभावा कुणइ' इत्याद्यपुनर्बन्धकादिलक्षणैर्गम्यम् ।