________________
१५०
ધર્મપરીક્ષા ભાગ-૨ | ગાથા-૪૫
गाथा:
खीणे मोहे णियमा गरहाविसओ ण होइ किच्चंति । सा ण जिणाणंति मई दव्यवहे होइ णिव्विसया ॥४५।।
छाया:
क्षीणे मोहे नियमाद् गर्दाविषयो न भवति कृत्यमिति ।
सा न जिनानामिति मतिर्द्रव्यवधे भवति निर्विषया ।।४५।। मन्वयार्थ :
मोहे खीणे मोक्षी। थथे छते, णियमा नियमथी, गरहाविसओ=विषयवाणु, किच्चं-कृत्य, ण होइ=थतुं थी, इतिथी , सा=d=&HI, जिणाणं [नोने, णनथी, ति= प्रारी, दव्ववहे= द्रव्यवधना विषयमां, मई-मति पूर्वपक्षीनी मति, णिविसया निविषयवाणी छे-सामा . ॥४५॥ गाथार्थ :
મોહ ક્ષીણ થયે છતે નિયમથી ગહવિષયવાળું કૃત્ય થતું નથી એથી તે=હિંસા, જિનોને નથી એ પ્રકારની દ્રવ્યવધના વિષયમાં મતિપૂર્વપક્ષીની મતિ, નિર્વિષયવાળી છેઃઅપ્રામાણિક છે. I૪૫II टी :
खीणे मोहेत्ति । क्षीणे मोहे निस्सत्ताकीभूते मोहनीयकर्मणि, नियमानिश्चयेन गर्दाविषयः कृत्यं गर्हणीयं प्राणातिपातादिकर्म न भवति कस्यापि प्राणिनः, तदुक्तमुपदेशपदे (७३१) “इत्तो उ वीयरागो ण किंचि वि करेइ गरहणिज्जं तु” त्ति । एतवृत्त्येकदेशो यथा “इतस्त्वित एवाकरणनियमात्प्रकृतरूपाद्, वीतराग:-क्षीणमोहादिगुणस्थानवर्ती मुनिः, न नैव, किञ्चिदपि करोति जीवघातादिकं सर्वं गर्हणीयं त्ववद्यं देशोनपूर्वकोटीकालं जीवन्नपीति ।" इति हेतोः सा हिंसा जिनानां विगलितसकलगर्हणीयकर्मणां क्षीणमोहवीतरागाणां न भवतीति तव मतिः, केवलं भावप्राणातिपातनिषेधापेक्षया सविषया स्याद्, द्रव्यवधे तु निर्विषया भवति, तस्याशक्यपरिहारत्वेनागर्हणीयत्वात्, द्रव्यभावोभयरूपस्य केवलभावरूपस्य च प्राणातिपातादेव्रतभङ्गरूपत्वेन शिष्टलोकगर्हणीयत्वाद, अशिष्टगायाश्चाऽप्रयोजकत्वात् । क्रूरकर्माणो हि 'न स्वयंभूरयं किन्तु मनुष्य इति कथमस्य देवत्वम् ? कवलाहारवतो वा कथं केवलित्वम् ?' इत्यादिकां भगवतोऽपि गौं कुर्वन्त्येवेति । न चेदेवं तदोपशान्तमोहगुणस्थानवर्तिनो गर्हणीयप्राणातिपाताद्यभ्युपगमे यथाख्यातचारित्रविलोपप्रसङ्गः ।