________________
धर्मपरीक्षा भाग - १ / गाथा - २५
अवतरणिकार्थ :
આ રીતે=ગાથા-૧૯થી અત્યાર સુધી વર્ણન કર્યું એ રીતે, શીલવાન્ અશ્રુતવાન્ બાલતપસ્વી દેશારાધક છે એ પ્રકારે, ગાથા-૧૮માં કહેલ આરાધક-વિરાધક ચતુર્થંગી વિષયક ભગવતીસૂત્રના પાઠમાં બતાવાયેલ વૃત્તિગત પ્રથમ પક્ષ=ચાર ભાંગામાંથી પ્રથમ ભાંગાના જે બે પક્ષો છે તેમાંથી બાલતપસ્વીરૂપ પ્રથમ પક્ષ, સમર્થન કરાયો. હવે તદ્ગત=પ્રથમ ભાંગાગત, દેશારાધકના બીજા પક્ષનું સમર્થન કરે છે -
गाथा :
छाया :
पक्खंतरम्मि भणिओ गीयत्थाणिस्सिओ अगीओ सो । जोऽभिणिविट्ठचित्तो भीरू एगंतसुत्तरुई ।। २५ ।।
पक्षान्तरे भणितो गीतार्थानिश्रितोऽगीतः सः । योऽनभिनिविष्टचित्तो भीरुरेकान्तसूत्ररुचिः ।। २५ ।।
3१८
अन्वयार्थ :
पक्खंतरम्मि= पक्षांतरमां भगवतीना देशाराघड विषय अन्य सायायना व्याज्यानमां, गीयत्याणिस्सिओ अगीओ-गीतार्थखनिश्रित सगीतार्थ, सो= ते = हे शाराध भणिओ = हेवायो छे, जोऽणभिणिविट्ठचित्तो = ४ जनभिनिविष्ट चित्तवाजो, भीरू = भीर=पापली, जने एगंतसुत्तरुईखेडांत सूत्रशिवाजी छे. ॥२५॥
गाथार्थ :
પક્ષાંતરમાં=ભગવતીના દેશારાધક વિષયક અન્ય આચાર્યોના વ્યાખ્યાનમાં, ગીતાર્થઅનિશ્રિત जगीतार्थ ते=हेशाराध हेवायो छे ने मनभिनिविष्ट चित्तवानो, भीर=पापभीर, जने खेडांत सूत्ररथिवानो छे. ॥२५॥
टीडा :
पक्खंतरम्मित्ति | पक्षान्तरे = अन्येषामाचार्याणां व्याख्याने, गीतार्थानिश्रितोऽगीतार्थः स देशाराधको भणितः योऽनभिनिविष्टचित्तः - आत्मोत्कर्ष-परद्रोह-गुरु- गच्छादिप्रद्वेषमूलासद्ग्रहाऽकलङ्कितचित्तः, भीरुः = कुतोऽपि हेतोरेकाकिभावमा श्रयन्नपि स्वेच्छानुसारेण प्रवर्तमानोऽपि स्वारसिकजिनाज्ञा(भङ्ग)भयः (भयवान्), एकान्तसूत्ररुचिः = अव्याकृतसूत्रमात्रानुसारी । अयं भावः - एकाकिनस्तावत्प्रायश्चारित्रासंभव एव, स्वयं गीतार्थस्य तन्निश्रितागीतार्थस्य वा चारित्रसंभवात्, न हि चारित्रपरिणामे सति गुरुकुलवासमोचनादिकमसमञ्जसमापद्यते । उक्तं च पञ्चाशके (११-१५/१७) -