________________
ધર્મપરીક્ષા ભાગ-૧ | ગાથા-૨૩
૨૫૩
मवतरशिsi :
नन्वन्यमार्गस्थशीलादिक्रियाया अपि जैनमार्गानुष्ठानत्वाभावात्कथं तया देशाराधकत्वम् ? इत्यत्राह - अवतरशिार्थ :
‘વતુથી શંકા કરે છે કે અત્યમાર્ગમાં રહેલા જીવોની શીલાદિ ક્રિયાનું પણ, જૈનમાર્ગના અનુષ્ઠાનપણાનો અભાવ હોવાથી તેનાથી અન્ય માર્ગની શીલાદિની ક્રિયાથી કેવી રીતે દેશારાધકપણું થાય ? અર્થાત્ થાય નહિ. એ પ્રકારની શંકામાં કહે છે –
गाथा :
मग्गाणुसारिकिरिया जइणि च्चिय भावओ उ सव्वत्थ । जेणं जिणोवएसो चित्तो अपमायसारो वि ।।२३।।
छाया:
मार्गानुसारिक्रिया जैन्येव भावतस्तु सर्वत्र ।
येन जिनोपदेशश्चित्रोऽप्रमादसारोऽपि ।।२३।। मन्वयार्थ :
सव्वत्थ सर्वस नामi, मग्गाणुसारिकिरिया=मानुसाध्या , भावओ=HITथी, जइणि=®नी, च्चिय-०४ छ. जेणं-४ रथी, अपमायसारो-समासार वि-ए, जिणोवएसोनिनो G4:श, चित्तो-सिने प्रारको छ. ॥२३॥
गाथार्थ:
સર્વત્ર=સર્વ દર્શનોમાં, માર્ગાનુસારીક્રિયા ભાવથી જેની જ છે. જે કારણથી અપ્રમાદસાર પણ જિનનો ઉપદેશ ચિત્ર અનેક પ્રકારનો છે. રક્ષા टी।:
मग्गाणुसारिकिरियत्ति । मार्गानुसारिणी क्रिया शीलदयादानादिरूपा सर्वत्र भावतस्तु जैन्येव, आदितो भगवत्प्रणीताया एव तस्याः सर्वत्रोपनिबन्धात्, मार्गानुसारिणां च तन्मात्र एव तात्पर्यात् ।
ते हि क्षीरनीरविवेककृतो हंसा इव निसर्गत एव शुद्धाशुद्धक्रियाविशेषग्राहिण इति । कथमियं जैनी? इत्यत्र हेतुमाह-यद्-यस्माद् अप्रमादसारोऽपि=परमोपेयाऽप्रमादमुख्योद्देशोऽपि, जिनोपदेशः चित्र:=पुरुषविशेषापेक्षयोचितगुणाधायकतया नानाप्रकारो, यो यत्प्रमाणोपदेशयोग्यस्तस्य तावत्प्रमाणगुणाधानपर्यवसन्न इति यावत् । तदुक्तमुपदेशपदे (९३३) -