________________
धर्मपरीक्षा माग-१ गाथा-२२
૨૪૧
अवतरeिs:
दोषान्तरमप्याह - अवतरशिक्षार्थ :
દોષાક્તરને પણ કહે છે – भावार्थ:અમુખારાધકત્વને આશ્રયીને અભવ્યાદિને દેશારાધક સ્વીકારવામાં આવે તો અન્ય દોષને પણ કહે
गाथा :
तह णिण्हवाण देसाराहगभावो अवढिओ हुज्जा । तो परिभासा जुत्ता वित्तिं परिगिज्झ वुत्तुं जे ।।२२।।
छाया:
तथा निह्नवानां देशाराधकभावोऽवस्थितो भवेत् ।
ततः परिभाषा युक्ता वृत्तिं परिगृह्य वक्तुम् ।।२२।। मन्वयार्थ :
तह णिण्हवाण= निलयोन, देसाराहगभावो इशारामा, अवढिओ=अवस्थित, हुज्जा=याय, तो-तथी, वित्तिं परिगिज्झ-वृत्तिने ग्रह NAHIतीसूत्रती std अडए शत, परिभासा=परिभाषा, वुत्तुंठेवा माटे जुत्ता=युत छ. 'जे' श६ पा६५२९। अर्थमा छ. ॥२२॥ गाथार्थ:
અને નિહનવોને દેશારાપકભાવ અવસ્થિત થાય તેથી વૃત્તિને ગ્રહણ કરીને ભગવતીસૂત્રની ટીકાને ગ્રહણ કરીને, પરિભાષા કહેવા માટે યુક્ત છે. “” શબ્દ પાદપૂરણ અર્થમાં છે. રિરા
टी
:
तहत्ति । तथेति दोषान्तरसमुच्चये । एकान्तद्रव्यक्रिययैवाराधकत्वाभ्युपगमे निह्नवानामभिनिवेशादिना त्यक्तरत्नत्रयाणां सर्वविराधकत्वकालेऽपि देशाराधकभावोऽवस्थितो भवेद्, यथाप्रतिज्ञातद्रव्यक्रियाया अपरित्यक्तत्वात् । इष्टापत्तौ को दोषः? इति चेत् ? व्यवहारविरोध एव, न हि सर्वविराधको देशाराधकश्च कोऽपि व्यवहियते । अथ द्रव्यक्रियामाश्रित्यैवाराधकत्वविराधकत्वव्यवस्थाकरणात्सर्वविराधकत्वं निह्नवानां नेष्यते एव, प्रतिपन्नचारित्रविषयकद्रव्याज्ञाभङ्गाभावाद्देशाराधकत्वं, उत्सूत्रभाषणेन