________________
धर्भपरीक्षा माग-१| गाथा-१८
૨૨૧
छाया :
एतस्मिन् ज्ञानदर्शनयोगायोगाभ्यां देशसर्वकृतः ।
चतुर्भंग आराधकविराधकत्वयोः श्रुतसिद्धः ।।१८।। मन्वयार्थ :
एअम्मिा लत छतमानुसाशमा sोत छत, नाणदंसणजोगाजोगेहिं शान-नना योगअयोगथी, आराहगविराहगत्तेसुमाराध-विराधना, देससवकओ=देश-सर्वत, चउभंगो-यार मगामी, सुअसिद्धो=श्रुतसिद्ध छे. ॥१८॥ गाथार्थ :
આ હોતે છતે માર્ગાનુસારીભાવ હોતે છત, જ્ઞાન-દર્શનના યોગ-અયોગથી આરાધક-વિરાધકના દેશ-સર્વકૃત ચાર ભાંગાઓ મૃતસિદ્ધ છે. I૧૮ll टी। :
एअम्मित्ति । एतस्मिन्-मार्गानुसारिभावे सदाचारक्रियारूपे, ज्ञानदर्शनयोगायोगाभ्यामाराधकत्वविराधकत्वयोर्देशसर्वकृतश्चतुर्भङ्गसमाहारः श्रुतसिद्धः । तथाहि-मार्गानुसारिक्रियावान् ज्ञानदर्शनहीनश्च देशाराधक इति प्रथमो भगः १ । ज्ञानदर्शनसंपन्नः क्रियाहीनश्च देशविराधक इति द्वितीयः २ । ज्ञानदर्शनसंपन्नः क्रियासंपन्नश्च सर्वाराधक इति तृतीयः ३ । ज्ञानदर्शनासंपन्नः क्रियाहीनश्च सर्वविराधक इति चतुर्थः ।
तथा च भगवतीसूत्रं - (श. ८ उ.१०) एवं खलु मए चत्तारि पुरिसजाया पण्णत्ता । तं जहा-१ सीलसंपन्ने णामं एगे णो सुअसंपन्ने । २ सुअसंपन्ने णामं एगे णो सीलसंपन्ने । ३ एगे सीलसंपन्नेवि सुअसंपन्नेवि । ४ एगे णो सीलसंपन्ने णो सुअसंपन्ने । तत्थ णं जे से पढमे पुरिसजाए से णं पुरिसे सीलवं असुअवं, उवरए अविण्णायधम्मे, एस णं गोअमा! मए पुरिसे देसाराहए पण्णत्ते १ । तत्थ णं जे से दुच्चे पुरिसजाए से णं पुरिसे असीलवं सुअवं, अणुवरए विण्णायधम्मे, एस णं गोअमा! मए पुरिसे देसविराहए पण्णत्ते २ । तत्थ णं जे से तच्चे पुरिसजाए से णं पुरिसे सीलवं सुअवं, उवरए विण्णायधम्मे, एस णं गोयमा ! मएपुरिसे सव्वाराहए पण्णत्ते ३ । तत्थ णं जे से चउत्थे पुरिसजाए से णं पुरिसे असीलवं असुअवं, अणुवरए अविण्णायधम्मे, एस णं गोअमा मए पुरिसे सव्वविराहए पण्णत्ते ४।। एतवृत्तिर्यथा-एवमित्यादि । एवं वक्ष्यमाणन्यायेन पुरिसजाएत्ति पुरुषप्रकाराः । सीलवं असुयवंति कोऽर्थः? उवरए अविण्णायधम्मेत्ति उपरतो निवृत्तः स्वबुद्ध्या पापात् अविज्ञातधर्मा भावतोऽनधिगतश्रुतज्ञानो बालतपस्वीत्यर्थः, गीतार्थाऽनिश्रिततपश्चरणनिरतोऽगीतार्थ इत्यन्ये । 'देसाराहए'त्ति देशं स्तोकमंशं मोक्षमार्गस्याराधयतीत्यर्थः, सम्यग्बोधरहितत्वात् क्रियापरत्वाच्चेति । असीलवं