SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ૧૮૦ धर्भपरीक्षा भाग-१| गाथा-१७ छाया : मार्गानुसारिभावो जायते चरम एव परावर्ते । गुणवृद्ध्या विगमे भवाभिनन्दिदोषाणाम् ।।१७।। मन्वयार्थ : चरमंमि चेव परिअट्टे य२म ०४ परावर्तमा=यम १४ पुदगलपरावर्तमां, भवाभिनंदीणदोसाणं भवामिनघोषोनु, विगमे विरामन यये छते, गुणवुडीए-गुएनी वृद्धिथी, मग्गाणुसारिभावो जायइ= मानुसारीमाव थाय छे. ॥१७॥ गाथार्थ: ચરમ જ પરાવર્તમાં ચરમ જ પગલપરાવર્તમાં, ભવાભિનંદીદોષોનું વિગમન થયે છતે ગુણની वृद्धिथी मानानुसारीमाव थाय छे. ॥१७॥ टी :मग्गाणुसारिभावोत्ति । भवाभिनन्दिना दोषाणां क्षुद्रो लाभरतिर्दीनो मत्सरी भयवान् शठः । अज्ञो भवाभिनन्दी स्यान्निष्फलारम्भसङ्गतः ।। (योगदृष्टि० ७६, योगबिन्दु० ८७) इति श्लोकोक्तानां, विगमे सति गुणवृद्ध्या चरमे पुद्गलपरावर्त एव मार्गानुसारिभावो भवति, अपुनर्बंधकादेर्मार्गानुसारिप्रौढप्रज्ञानुगतत्ववचनात्, तस्य चैतावत्कालमानत्वात् । अत एव वचनौषधप्रयोगकालश्चरमपुद्गलपरावर्त एवोक्तो व्यवहारतः, निश्चयतस्तु ग्रन्थिभेदकालः, तत्रापि ग्रन्थिभेदकाल एव न्यूनत्वेन पुरस्कृतः । तथा चोपदेशपदसूत्रवृत्ती (४३२-४३३) - घणमिच्छत्तो कालो एत्थ अकालो उ होइ णायव्वो । कालो उ अपुणबंधगपभिई धीरेहिं णिद्दिट्ठो ।। णिच्छयओ पुण एसो विन्नेओ गंठिभेअकालोउ । एयंमि विहिसयपालणाउ आरोग्गमेयाओ ।। घनं महामेघावलुप्तसकलनक्षत्रादिप्रभाप्रसरभाद्रपदाद्यमावास्यामध्यभागसमुद्भूतान्धकारनिबिडं मिथ्यात्वं तत्त्वविपर्यासलक्षणं यत्र स तथा, कालश्चरमपुद्गलपरावर्त्तव्यतिरिक्तशेषपुद्गलपरावर्त्तलक्षणोऽत्र वचनौषधप्रयोगेऽकालस्तु अकाल एव भवति ज्ञातव्यः चरमपुद्गलपरावर्त्तलक्षणस्तु तथाभव्यत्वपरिपाकतो बीजाधानोभेदपोषणादिषु स्यादपि काल इति । अत एवाह-कालस्त्ववसरः पुनः अपुनबंधकप्रभृतिः, तत्राऽपुनर्बन्धकः
SR No.022180
Book TitleDharm Pariksha Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy