________________
૨૧૦
Gटेशभाला भाग-3 | गाथा-५२५
गाथा:
सारणचइया जे गच्छनिग्गया पविहरंति पासत्था ।
जिणवयणबाहिरा वि य, ते उ पमाणं न कायव्वा ।।५२५।। गाथार्थ :
સારણાથી ત્યાગ કરાયેલા ગચ્છથી નીકળી ગયેલા જે પાર્થસ્થાઓ વિચરે છે, જિનવચનથી બાહિર પણ તેઓ પ્રમાણ કરવા જોઈએ નહિ. Ifપર૫ll टीs:
स्मारणत्याजिता इत्युपलक्षणत्वात् स्मारणवारणचोदनादिभिः प्रागुक्तस्वरूपाभिनिवेदिताः सन्तो ये गच्छात् सद्गुर्वधिष्ठितसुसाधुगणात् निर्गता बहिर्भूता गच्छनिर्गताः प्रविहरन्ति यथेष्टचेष्टया विचरन्ति ते प्रमाणं नैव कर्त्तव्या इति सम्बन्धः, तुशब्दस्यावधारणार्थत्वात् सुसाधुतया नैव द्रष्टव्या इत्यर्थः अपि च पार्श्वस्थास्ते यतो जिनवचनबाहिरा भगवद्वचनपार्श्ववर्तिन इति, अयमाशयःनात्र जात्यैव संविग्नादिना, किं तर्हि ? सम्पूर्णयतिगृहिधर्मानुष्ठायिनौ संविग्नसुश्रावको, कायेनान्यत्र प्रवृत्तोऽपि दृढं मोक्षमार्गप्रतिबद्धचित्तस्तु संविग्नपाक्षिक इति, इदमेषां प्रातिस्विकम् लक्षणं, तद्रहितास्तु पार्श्वस्थादय एव, न प्रागवस्थानुष्ठानं तेषामपेक्ष्यत इति ।।
यदि वा तथाभूतानेव प्रमाणीकृत्याऽपरे प्रमादे वर्तमाना गीतार्थः सूत्रेण चोदिता यदि ब्रूयुर्यदुत किं कुर्मो वयमस्मत्तो महत्तरैरप्येतदाचरितं तान् प्रतीदमुच्यते
स एवार्थोऽयं तु विशेषः-ये जिनवचनबाह्यतया पार्श्वस्थास्ते विदुषा प्रमाणं प्रवर्त्तमानेन क्वचिदपि न कार्याः, सूत्रमेव प्रमाणयितव्यम् अन्यथा अर्थापत्त्या भगवतोऽप्रमाणतापनीपद्यते । तथा चावाचि परोपकारभूरिभिर्भगवद्भिः हरिभद्रसूरिभिःसुयबज्झायरणरया, पमाणयंता तहाविहं लोयं । भुवणगुरुणो वराया पमाणयं नावगच्छंति ।। सुत्तेण चोइओ जो, अन्नं उद्दिसिय तं न पडिवज्जे ।
सो तत्तवायबज्झो, न होइ धम्मम्मि अहिगारी ।। (पंचवस्तुक० गाथा १७०८-१७०९) इत्यादि ।।५२५।। टीवार्थ:
स्मारणत्याजिता ..... अहिगारी ।। इत्यादि ।। सारथी त्या येसा मे प्रमाण Guaagrugj હોવાથી પૂર્વમાં કહેવાયેલા સ્વરૂપવાળા સ્મરણ, વારણ, ચોદતા વગેરેથી નિર્વેદ પામેલા છતાં જેઓ