SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ૨૧૦ Gटेशभाला भाग-3 | गाथा-५२५ गाथा: सारणचइया जे गच्छनिग्गया पविहरंति पासत्था । जिणवयणबाहिरा वि य, ते उ पमाणं न कायव्वा ।।५२५।। गाथार्थ : સારણાથી ત્યાગ કરાયેલા ગચ્છથી નીકળી ગયેલા જે પાર્થસ્થાઓ વિચરે છે, જિનવચનથી બાહિર પણ તેઓ પ્રમાણ કરવા જોઈએ નહિ. Ifપર૫ll टीs: स्मारणत्याजिता इत्युपलक्षणत्वात् स्मारणवारणचोदनादिभिः प्रागुक्तस्वरूपाभिनिवेदिताः सन्तो ये गच्छात् सद्गुर्वधिष्ठितसुसाधुगणात् निर्गता बहिर्भूता गच्छनिर्गताः प्रविहरन्ति यथेष्टचेष्टया विचरन्ति ते प्रमाणं नैव कर्त्तव्या इति सम्बन्धः, तुशब्दस्यावधारणार्थत्वात् सुसाधुतया नैव द्रष्टव्या इत्यर्थः अपि च पार्श्वस्थास्ते यतो जिनवचनबाहिरा भगवद्वचनपार्श्ववर्तिन इति, अयमाशयःनात्र जात्यैव संविग्नादिना, किं तर्हि ? सम्पूर्णयतिगृहिधर्मानुष्ठायिनौ संविग्नसुश्रावको, कायेनान्यत्र प्रवृत्तोऽपि दृढं मोक्षमार्गप्रतिबद्धचित्तस्तु संविग्नपाक्षिक इति, इदमेषां प्रातिस्विकम् लक्षणं, तद्रहितास्तु पार्श्वस्थादय एव, न प्रागवस्थानुष्ठानं तेषामपेक्ष्यत इति ।। यदि वा तथाभूतानेव प्रमाणीकृत्याऽपरे प्रमादे वर्तमाना गीतार्थः सूत्रेण चोदिता यदि ब्रूयुर्यदुत किं कुर्मो वयमस्मत्तो महत्तरैरप्येतदाचरितं तान् प्रतीदमुच्यते स एवार्थोऽयं तु विशेषः-ये जिनवचनबाह्यतया पार्श्वस्थास्ते विदुषा प्रमाणं प्रवर्त्तमानेन क्वचिदपि न कार्याः, सूत्रमेव प्रमाणयितव्यम् अन्यथा अर्थापत्त्या भगवतोऽप्रमाणतापनीपद्यते । तथा चावाचि परोपकारभूरिभिर्भगवद्भिः हरिभद्रसूरिभिःसुयबज्झायरणरया, पमाणयंता तहाविहं लोयं । भुवणगुरुणो वराया पमाणयं नावगच्छंति ।। सुत्तेण चोइओ जो, अन्नं उद्दिसिय तं न पडिवज्जे । सो तत्तवायबज्झो, न होइ धम्मम्मि अहिगारी ।। (पंचवस्तुक० गाथा १७०८-१७०९) इत्यादि ।।५२५।। टीवार्थ: स्मारणत्याजिता ..... अहिगारी ।। इत्यादि ।। सारथी त्या येसा मे प्रमाण Guaagrugj હોવાથી પૂર્વમાં કહેવાયેલા સ્વરૂપવાળા સ્મરણ, વારણ, ચોદતા વગેરેથી નિર્વેદ પામેલા છતાં જેઓ
SR No.022179
Book TitleUpdesh Mala Part 03
Original Sutra AuthorDharmdas Gani, Siddharshi Gani
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy