SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Guटेशभाला भाग-3/गाथा-४३०-४४० अवतरािर्थ :माने ने भए। श्रेय छ करने, अन्यथान्य घरे, ४ छ - गाथा : केसिंचि परो लोगो, अन्नेसिं इत्थ होइ इहलोगो । कस्स वि दुन्नि वि लोगा, दो वि हया कस्सई लोगा ।।४४०।। गाथार्थ : અહીં કેટલાકને પરલોક=બીજો લોક, હિત હોય છે, કેટલાકને ઈહલોક હિત હોય છે, sोने वजी ने लोs हित होय छ, डोनेज ues ets &ायेला छे. ।।४४०।। टीका: केषाञ्चित् परो लोको हित इति सामर्थ्याद् गम्यते । अन्येषामत्र भवतीहलोको हित इति, कस्यापि पुनावपि लोको हितौ भवतः, द्वावपि हतौ स्वकर्मणा विनाशितावहितौ इत्यर्थः कस्यचिल्लोकाविति । . कथमेतदित्यत्र दर्दुरदेवकथानकम्दर्दुरदेवकथानकं-राजगृहे समवसृते भगवति श्रीवीरे वन्दनार्थमुच्चलिते सनागरके राजनि श्रेणिके तन्नगरद्वारपालः स्वकर्मकरं धिग्वर्णं सेडुबकनामानं द्वारदेवताऽर्चनिकाबलिं बहुं भोजयित्वा न त्वया कुत्रचिद् गन्तव्यमिति भणित्वा गतो भगवद्वन्दनार्थं । ततोऽसौ सञ्जातपिपासातिरेकः तद्भयाज्जलाशयमगच्छन् ममार । समुत्पेदे तदासनवाप्यां शालूरतया स च भगवत्समवसरणं जिगमिषुलोककलकलाकर्णनाद्विमर्शोत्पन्ने जातजातिस्मरणस्तद्द्वारेणैव प्रबुद्धश्चलितो वीरवन्दनाय, मर्दितोऽश्वखुरेण च शुभपरिणामाज्जज्ञे देव इति । प्रयुक्तावधिर्विज्ञाय वृत्तान्तमगमत् समवसरणे । अत्रान्तरे श्लाघितः श्रेणिकः शक्रेण 'दृढदर्शन' इति । ततोऽसौ तत्परीक्षार्थं कुष्ठिरूपं विधाय भगवन्तं पूयच्छटाभिः सिषेच । क्षुते च भगवता 'म्रियस्व' इति बभाण, श्रेणिकेन क्षुते 'जीव' इति, अभयेन तु क्षुते 'जीव म्रियस्व वा,' कालसौकरिकेण तु क्षुते ‘मा जीव मा म्रियस्व' इति । तथा अन्यैरप्यभिहितं-'राजपुत्र ! चिरं जीव, मर त्वं ऋषिपुत्रक ! । जीव वा मर वा साधो !, व्याध ! मा मर मा जीव ।। __ततो जातक्रोधो राजा तन्मारणार्थं मनुष्यान् आदिदेश, न शक्यो ग्रहीतुं, ज्ञातो 'देव' इति । द्वितीयदिने भगवन्तं पप्रच्छ राजा-'कोऽसो कुष्ठी ?' इति । ततः कथितो भगवता तवृत्तान्तः ।
SR No.022179
Book TitleUpdesh Mala Part 03
Original Sutra AuthorDharmdas Gani, Siddharshi Gani
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy