SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 30 ઉપદેશમાલા ભાગ-૨ | ગાથા-૨પ૧-રપર टीs: वर्षसहस्रमपि यतिः कृत्वा संयम सुविपुलमपि अन्ते-मरणकाले क्लिष्टभावोऽशुद्धपरिणामो न विशुष्यति कण्डरीकवदित्यल्पेनाऽपि कालेन केचिन् महासत्त्वा यथागृहीतशीलश्रामण्याद्यथाऽगीकृतव्रतपालनाऽवाप्तश्रमणभावाद्धेतोः साधयन्ति-निष्पादयन्ति निजककार्यमात्मीयप्रयोजनं पुण्डरीकमहर्षिवद्यथा अत्र कथानकम् पुण्डरीककण्डरीको पौण्डरिकिण्यां पुरि राजानौ भ्रातरावभूताम् । अन्यदा कश्चित्सूरिराययौ । तद्धर्मदेशनया प्रतिबुद्धः पुण्डरीकः प्रविव्रजिषुर्लोकानाहूय सहोदरमुवाच-भवन्तं राज्येऽभिषिच्य प्रव्रजामीति । सोऽब्रवीत्, तत्किं मया नरके यातव्यम् ? अलं मे राज्येन, अहमपिप्रव्रजामि । प्रभुराह-कृत्यमिदं भवादृशां, किन्तु दुःशक्यमिति । तेनोक्तं न किञ्चिद् दुष्करं समर्थानां, ततो वार्यमाणोऽपि स निष्क्रान्तः, अनायकं राज्यमितीतरो वारितो लोकैः । पश्चाद् बहुकालं प्रव्रज्यां विधायान्यदा दुस्सहतया परिषहोपसर्गाणां विचित्रत्वात्कर्मपरिणतः, अनादिभवाभ्यस्ततया विषयलोलतया, जातभग्नव्रतपरिणामः कण्डरीकोऽचिन्तयदधितिष्ठामि तत्प्राक्प्रतिपन्नं राज्यमित्याकूतेनागच्छत्स्वपुरं, स्थितो बहिरुद्याने, निवेदितस्तत्यालेन राज्ञे, किमेकाकी ? इति विमर्शात्कतिचिदाप्तपुरुषपरिकरः समागतो राजा । दृष्टोऽवलम्बिततरुशाखापात्रो दूर्वावितानोपरिवर्ती स तेन । ततो लक्षिततदभिप्रायो राजामात्यादीनुवाच-मया वार्यमाणेनानेनाग्राहि व्रतम्, अधुनाऽयं राज्यं गृह्णातु, वयं पुनरेतदिति वदता च ददिरे तस्मै राज्यचिह्नानि, जगृहे तल्लिङ्गम् । जगाम गुर्वभिमुखम्, इतरोऽपि राज्यविष्टरमध्यास्य तदिन एव भूयो भक्षयित्वोत्पन्नविसूचिको रारट्यमानो भ्रष्टप्रतिज्ञोऽद्रष्टव्योऽयमिति लोकैर्निन्दनादुल्लसिततीव्ररौद्रध्यानो मृत्वा गतः सप्तमनरकपृथिवीम् । पुण्डरीकः पुनर्गत्वा गुर्वन्तिकं करोमि निष्कलङ्क संयममित्याविर्भूततीव्रशुभपरिणामोऽनुचितानुपानत्काऽवनिगमनेन गलच्चरणरुधिरः समुदीर्णक्षुत्पिपासापरीषहस्तथाप्यविचलितसत्त्वस्तदिन एव मृत्वा गतः सर्वार्थसिद्धिमिति ॥२५१-२५२॥ टोडार्थ : वर्षसहस्रमपि ..... सर्वार्थसिद्धिमिति ।। ४२ वर्ष ५ सुविपुल पर संयम शने यति invi= મરણકાલમાં, ક્લિષ્ટ ભાવવાળા=અશુદ્ધ પરિણામવાળા, કંડરીકની જેમ વિશુદ્ધ થતા નથી. કેટલાક મહાસત્વવાળા જીવો અલ્પ પણ કાળથી યથાગૃહીત શીલશ્રામગૃથી=જે પ્રમાણે અંગીકાર કરાયેલું વ્રત છે તેના પાલન વડે પ્રાપ્ત થયેલા શ્રમણભાવરૂપ હેતુથી, પુંડરીક મહર્ષિની જેમ જે પ્રમાણે પોતાનું કાર્ય સાધે છે=આત્મીય પ્રયોજન નિષ્પન્ન કરે છે. અહીં કથાનક છે –
SR No.022178
Book TitleUpdesh Mala Part 02
Original Sutra AuthorDharmdas Gani, Siddharshi Gani
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages230
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy