________________
૧૬૦
Gघटेशभाला लाग-२/गाथा-34
अवतरशिs :
ननु चागमस्योत्सर्गापवादरूपत्वादपवादेन प्रमादं कुर्वतोऽपि को दोषः, नैतदस्ति सम्यगज्ञाततत्त्वानामेवं जल्पनात् तथाहिसवतरशार्थ :
અને આગમનું ઉત્સર્ગ–અપવાદરૂપપણું હોવાથી અપવાદથી પ્રમાદને કરતા પણ સાધુને કયો દોષ છે ? આ=નનુથી પૂર્વપક્ષીએ કહ્યું, એ પ્રમાણે નથી; કેમ કે સમ્યમ્ જણાયું નથી તત્વ જેમને એવાનું આવા પ્રકારનું કથન છે. તે આ પ્રમાણે –
गाथा :
जायम्मि देहसंदेहयम्मि, जयणाए किंचि सेविज्जा । ___अह पुण सज्जो य निरुज्जमो य तो संजमो कत्तो ।।३४५।। गाथार्थ :
દેહનો સંદેહ હોતે છતે ચતનાથી કંઈક પ્રતિસેવા કરે. વળી સમર્થ છે અને નિરુધમી છે, તો संयम ज्यांची होय ? ||3४५|| els:
जाते देहसन्देहे प्राणान्तकारिणि व्यसने समुत्पन्ने इत्यर्थः, यतनया पञ्चकपरिहाण्यादिकया किञ्चिदनेषणीयादिकमल्पसावद्यं सेवेत भजेत, नान्यथाऽयमागमाभिप्रायःतथा चोक्तम्
कारणपडिसेवा वि हु सावज्जा निच्छए अकरणिज्जा । बहुसो वियारइत्ता असाहणिज्जेसु कज्जेसु ।। जइ वि हु समणुण्णाया, तहवि य दोसो न वज्जणे दिह्रो । दढधम्मया हु एवं न यऽभिक्खणिसेवनिद्दयया ।। इत्यादि ।
अथ पुनरिति पक्षान्तरद्योतकः, सज्जश्च क्षमो नीरोगो वा तथापि निरुद्यमश्च, शक्तौ सत्यामपि शिथिल इत्यर्थः साधुरिति गम्यते । ततस्तस्य संयमः कुतः ? नैव, भगवदाज्ञापराङ्मुखत्यात् सुखपरत्वादित्यतो यथाशक्तिविहितानुष्ठानेष्वादरो विधेय इति ।।३४५॥ टीकार्थ :जाते देहसन्देहे ..... विधेय इति ।। संE GAR ये छत= alu Pारी भापति