________________
પપ
पटेशभाला लाग-१ / गाथा-33
समायातोऽसौ गतः कोपं, गृहीत्वैका हता मर्मसु वियुक्ताऽसुभिः, चिन्तितमन्याभिरस्माकमप्येवं करिष्यतीति विचिन्त्य ताभिर्भयेन मुक्ता युगपदादर्शकास्तस्योपरिमृतश्च, मृते च तस्मिन् सञ्जातः पश्चात्तापः, नान्या गतिः पतिमारिकाणामिति सञ्चिन्त्य प्रविष्टाः ज्वलने सामुदायिककर्मवशादेकत्र पल्ल्यां ताः सजाताश्चौरतयेति । प्रथमहतपत्नीजीवस्तु क्वचिद् ग्रामे जातो दारकः, सुवर्णकारस्त्वन्ययोनिषु पर्यट्य समुत्पत्रस्तद्भगिनीभावेन । पूर्वभववासनावेधादतिमोहोत्कटतया रोदिति सा प्रतिक्षणं, स्पृष्टा कथञ्चिदवाच्यदेशे दारकेण तूष्णीं स्थिता । अयमुपाय इति पुनः पुनः स्पृशत्यसौ, दृष्टः पितृभ्यां, वारितोऽप्यतिष्ठनिःसारितो गेहाद् गतः पल्लिं, सञ्जातस्तदधिपतिः, इतरापि वर्धमाना प्रबलकामतर्षतया गता किञ्चिद् ग्रामम् । पतितास्तत्र ते चौराः, समर्पितस्तया किं मां न नयत इति वचनेनात्मा तेषां, जाता सर्वेषां पत्नी, तत्कृपया चानीता तैरन्यापि स्त्री, ममेयं रतिविघ्नहेतुरिति सञ्चिन्त्य क्वापि गतेषु तेषु क्षिप्ता तयाऽसौ कूपे, न दृष्टा द्वितिया आगतैस्तैः, ततोऽनयेदमनुष्ठितमिति विज्ञायैवं बहुमोहा किमियं सा मद्भगिनी भविष्यतीति सञ्जातशङ्कः पल्लीपतिः श्रुत्वा मद्वार्तामेष समायातो न च शक्नोति प्रष्टुं, तेनोक्तं या सा सा सेति । __अस्यायमों याऽसौ मद्भगिनी सा किमेषा वनवर्तिनी पापा ? मयाऽपि कथितं या सा सा सेति । तदाकाऽहो । दुरन्तो विषयसङ्गः तदिदमायातं यदाह कश्चित्सर्वाभिरपि नैकोपि तृप्यत्येकाऽपि नाऽखिलैः । द्वितीयं द्वावपि द्विष्टः कष्टः स्त्रीपुंससङ्गमः ।। इति विगण्य प्रबुद्धा बहवः प्राणिन इति । तदनेन सौदर्यां गमनरूपः स्वदोषो न प्रकाशितः ॥३३॥ टीमार्थ :
वक्तुमपि ..... न प्रकाशितः ।। ®पोनi पापयस्त्रिी हुष्ट येसो , वा माटे ५ २ छ= अत्यंत हुशध्य छ, मेश मावाद ! या सा सा सा दृष्टांतथी सूयन ४३ छ, शिष्य प्रत्ये કહે છે – પ્રત્યાદેશ=દષ્ટાંત, આ તારું છે, આથી પાપચરિત્ર કોઈ રીતે કરવાં જોઈએ નહિ, એ અભિપ્રાય છે.
वे स्थान - મહાવીર સ્વામી ભગવાનને સમવસરણમાં કોઈક ભીલે મનથી પૂછ્યું, ભગવાને કહ્યું – વાણીથી પૂછ, તે કહે છે – હે ભગવન્! જે તે તે તે? ભગવાન વડે કહેવાયું – જે તે તે તે એ પ્રમાણે. ભીલ ગયો. ત્યારપછી