________________
Guहेशभाला भाग - १ / गाथा - 39
ऽभिलाषातिरेकेण मया निवार्यमाणेनापि कृतं तत्प्राप्त्यर्थं सम्भूतेन निदानं तदिदं विजृम्भते । अतः कालदष्टवदसाध्योऽयं जिनवचनमन्त्रतन्त्राणामिति गतोऽन्यत्र मुनिः, कालेन मोक्षं च । इतरस्तु सप्तमनरकपृथिवीमगमदिति ।
Чо
द्वितीयकथानकमधुना-पाटलिपुत्रे कोणिकसुतोदायिराजेनाऽहारि राज्यं कस्यचिन्नृपतेः तत्सुतो जगामोज्जयिनीं, तस्याः प्रभोरुदायिमत्सरिणः पुरतोऽसावाह - ' अहं तं मारयिष्ये', भवता तु साहाय्यं कार्यमित्यभिधाय गतः स पाटलिपुत्रे, चिरादप्राप्तान्योपायेन अनिवारितप्रवेशतदभ्यर्हिताऽऽचार्यसमीपे प्रपन्नं तेन साधुलिङ्गम् । अभ्यस्ता द्विविधा शिक्षा, रञ्जिताः साधवः, स्थितस्तन्मध्ये द्वादशवर्षाणि । स चोदायिनृपोऽष्टमीचतुर्दश्यादिषु पौषधं विधत्ते स्म । सूरयस्तद्धर्मदेशनार्थं रात्री गच्छन्ति स्म । स चान्तरान्तरा प्रवर्तमानोऽप्यपरिणतत्वान्न नीतः पूर्वम् । अन्यदा तु विकालवेलायां प्रवृत्तेषु गुरुषु झटित्युपस्थितो नीतः । ततो धर्मदेशनया स्थित्वा प्रसुप्तयोर्गुरु- नृपयोः पूर्वगृहीतां कङ्कलोहशस्त्रिकां राजगलके निधायाऽपक्रान्तोऽसौ न निवारितो राज्ञः आरक्षैर्मुनिरिति कृत्वा । रुधिरसेकाद्विबुद्धाः सूरयः, न दृष्टः साधुः दृष्टं तद्विलसितं ततो 'नान्यः प्रवचनमालिन्यक्षालनोपाय' इति सञ्चिन्त्य दत्तसिद्धाऽऽलोचनेन नमस्कारपूर्वकमापूर्य धर्मध्यानं दत्ता सैव शस्त्रिका निजगले इति ।
स च पापस्तादृशं साहसं कृत्वा गतो निजराजमूलम् । कथितो वृत्तान्तः, 'अद्रष्टव्यस्त्वमपसर दृष्टिमार्गाद्' इति निष्कासितश्च तेन । तिष्ठतश्च साधुमध्ये तावन्तं कालमवश्यं भावीन्युपदेशसहस्राणि न चासौ तै बुद्धस्तद्वदन्योऽपि कश्चित् क्लिष्टजन्तुर्न बुध्यत इत्युपनयः ।। ३१ ।।
टीडार्थ :
उपदेशसहस्त्रैरपि इत्युपनयः ।। भरो उपदेशथी जो रातो डोई जोध पामतो नथी, देवी રીતે બોધ પામતો નથી ? એથી કહે છે જે પ્રમાણે બ્રહ્મદત્ત રાજા અને ઉદાયિનૃપમારક. વકારનો કોઈક જ બોધ પામતો નથી, પરંતુ સર્વ નહિ એ પ્રકારે વ્યવહિત સંબંધ છે, આ પ્રકારનો સંક્ષિપ્ત અર્થ છે, વિસ્તારથી અર્થ કથાનકથી જાણવો.
*****
ત્યાં પહેલું કથાનક
થયેલા જાતિસ્મરણવાળા બ્રહ્મદત્ત ચક્રવર્તીએ પૂર્વજન્મના ભાઈના સંગમ માટે ‘જે પાછળના અર્ધને પૂરે તેને पोतानुं अर्धराभ्य आयुं' से प्रभाएंगे प्रतिज्ञा ङरीने या सोनां मे य२श सभामां द्यां – आस्व दासौ मृगौ हंसौ, मातङ्गावमरौ तथा । तेने सांभणीने सोडोखे षोसवानुं श३ र्यु, खेडवार ते पूर्व४न्मना लाईनो छव પુરિમતાલ નગરથી શ્રેષ્ઠિપુત્ર થઈને ગ્રહણ કરાયેલી પ્રવ્રજ્યાવાળો, થયેલા જાતિસ્મરણવાળો ત્યાં જ આવ્યો अने अरघट्टिङ वडे=ड़वा पर यासती रेंटवाणा वडे षोसाता सोडार्धने सांभणीने तेएगे उधुं - एषा नौ षष्टिका जातिरन्योन्याभ्यां वियुक्तयोः ||१|| जीभे वणी - रेंटवाणो वणी, तेने सोअर्धने, ग्रहए। उरीने
-