________________
૧૬૭
6पटेशमाला लाग-१ | गाथा-८E दुःशिक्षितं दुरभ्यस्तं कुगतिहेतुत्वाद दुष्टचेष्टितमित्यर्थः, तदपि सुस्थितं मन्यतयापि गुरुपरिभवनम, आस्तां निरुपाधिदुविनीततयेत्यपि शब्दार्थः । किंवत्परिभवन्ति ? दत्तवदिति । अत्र कथानकम्कोल्लपुरे नगरेऽनागतमत्यन्तं दुर्भिक्षं विज्ञाय देशान्तरे गच्छं विसृज्य विहितनवभागक्षेत्राः क्षीणजङ्घाबलाः सूरिसङ्गमस्थविरास्तस्थुः । तेषां च तथाविधाप्रमत्ततापराणां किल नगरदेवतोपशान्ता । अन्यदा समागतस्तदुदन्तान्वेषणार्थं दत्तनामा तच्छिष्यः परिपाट्या प्राग्दृष्टवसतिभागस्थं सूरिं दृष्ट्वा स विकल्पितवान् वसतियतनामप्येष न करोति, नूनमवसन्नीभूत इति स्थितः युतकोपाश्रये, अन्विष्टा वार्ता, गुरुणाऽऽकारितः प्रविशता गोचरे अन्तप्रान्तकुलेषु बबटाट्यमानस्य जातोऽस्य सङ्क्लेशः, लक्षितो तदभिप्रायः, प्रविष्टः श्रेष्ठिगृहे गुरुः, तत्र च रेवतीगृहीतं रुदन्तं दारकं प्रत्याह-मा रुदिहि दारक ! इति । ततः कृत्वाऽऽराटी नष्टा रेवती प्रगुणीभूतो बालो, जातहर्षेः स्वजनैः प्रतिलम्भितो मोदकैर्भूतभाजनः प्रहितो दत्तश्चिन्तितमनेनेदृशानि स्थापनाकुलान्यस्य सन्ति, तथापि मामन्यत्र भ्रामयति प्रान्तकुलेष्वटित्वा भुक्तं गुरुभिः पश्चादावश्यके आलोच्योपविशन्तं दत्तं प्रति गुरुराह सम्यगालोचय ! स प्राह-किमत्रासम्यक् ? गुरुराह-नालोचितस्त्वया धात्रीपिण्डपरिभोगः, ततोऽसूययातिसूक्ष्मदर्शी भवानिति वदनुपविश्य प्रतिक्रम्य गतो निजोपाश्रयम् । सूरिगुणावर्जितया च देवतया दर्शयाम्यस्य गुरुपरिभवतरुकुसुममिति सञ्चिन्त्य कृतं महान्धकारं प्रबलवातहिमशकलवर्षं तद्वसतौ । त्रस्तश्चासौ पूत्कुर्वन् गुरुणाभिहित इत आगच्छेति । स प्राहन पश्यामि द्वारं, गुरुणा कृतः सघृष्य प्रदीपवज्ज्वलन्त्यगुल्या प्रकाशः, सोऽचिन्तयत्प्रदीपोऽप्यस्यास्ति, इति समागतस्तन्मूलं, समनुशिष्टो देवतया-हे दुर्मते ! कियदेतत् ? अमून् महात्मनः परिभवन् लप्स्यसे कुगतिपातमिति । ततः सञ्जातपश्चात्तापः पतितो गुरुचरणयोः, प्रतिपनं प्रायश्चित्तमिति ।।१९।। टीवार्थ:
इह वृद्धः ..... प्रायश्चित्तमिति ।। मी वृद्ध क्षीर धावा पाय छ, तनी महथी तुल= શીતોષ્ણકાલ અને વર્ષાકાલમાં (અનુક્રમે) માસચાતુર્માસથી અધિક વસવું તે વૃદ્ધાવાસ છે, તેમાં પણ સ્થિત અનિયતવિહારીને દૂર રહો, પરંતુ વૃદ્ધાવાસમાં પણ રહેલાને અથવા પક્ષાંતરનું દ્યોતક છે, ગ્લાન=રોગગ્રસ્ત=અપવાદપદમાં વર્તતા, એવા ગુરુને=વૃદ્ધાવાસમાં રહેલા કે ગ્લાસ ગુરુને પરિભવ કરે છે–મંદબુદ્ધિવાળા તિરસ્કાર કરે છે, શેનાથી ? એથી કહે છે – ધર્મના વિમર્શકથી પરિભવ કરે છે, ત્યાં વિમર્શન વિમર્શ છે, કુત્સિત વિમર્શ વિમર્શક છે, ધર્મના વિષયમાં વિમર્શ ધર્મવિમર્શક, એ પ્રમાણે સમાસ છે, તેના વડે ગુરુ પરિભવ કરાય છે, એમ અવય છે,