SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ૧૪૬ Buहेशभाला भाग-१| गाथा-८५-८५-८७ कीलिकाप्रयोगेण जले निष्कासिते प्रकाशितदिक्चक्रवालविविधरत्नालङ्कारान्तर्गतं । निजागुलीमुद्रारत्नमङ्गारमिव विच्छायमुपलभ्य स वैलक्ष्यः सन् प्राह-किमेतदिति । परिजनेनोक्तं देवोपनीतं शालिभद्रवधूनिर्माल्यमिति । ततो नास्त्यसाध्यमुत्कृष्टपुण्यानां, येनैवं देवा अपि किंकरत्वं प्रतिपद्यन्त इति । [ग्रं १०००] जातगाढतरविस्मयो भद्राविहितभोजनादिप्रतिपत्तिनिर्गतो राजा । शालिभद्रोऽपि पुनर्विशेषतो धर्मघोषसूरिसमीपे धर्म श्रुत्वा पश्चाद्भगवति वीरे समवसृते सम्भाल्य भद्रां परिजनं च नानोपायैः सवधूको निष्क्रान्तः ततो गृह्णन्सूत्रार्थं प्रवर्तयन् सामाचारी, कुर्वन् विविधान्तपोविशेषान् बहुकालं विहत्य सह भगवता गतो राजगृहं, गोचरे प्रविशंश्चोक्तो भगवतामाता भवन्तं प्रतिलम्भयिष्यति, क्रमेण गतो निजभवनं, तपोनिष्टप्तगात्रतया न प्रत्यभिज्ञातो केनाऽपि निर्गच्छन्नगराज्जन्मान्तरजनन्या प्रतिलाभितो दना तेन च पृष्टो भगवान् । भगवतापि कथितो जन्मान्तरवृत्तान्तः, ततो जातजातिस्मरणस्तदेव दना पारयित्वा कृतपादपोपगमनो मृत्वा समुत्पन्नः सर्वार्थसिद्धिविमाने । ततश्च्युत्वावाप्य केवलश्रियं सेत्स्यतीति । अधुनाक्षरार्थ:तत्र मणयश्चन्द्रकान्ताद्याः, कनकं स्वर्ण, रत्नानि कम्बलादीनि, धनं चतुष्पदादि, मणयश्च कनकं चेत्यादिद्वन्द्वः । तैः पूरितं भृतं, तस्मिन् सत्यपि शब्दस्यह सम्बन्धो भवने शालिभद्रोऽन्यः किलेत्येवं श्रूयते ममापि स्वाम्येव स्वामिक इति हेतोर्जातो विगतकामो विषयान्प्रति निरभिलाष इति, स तदाचिन्तयद्युक्तमिदं मादृशां, यतो न कुर्वन्ति ये तपोऽनशनादि, संयमं पृथिव्यादिरक्षणात्मकं, चः समुच्चये, ते पुरुषा अवश्यं प्रेष्यत्वं किंकरत्वमुपयान्तीति सम्बन्धः । केषां ? तुल्यपाणिपादानां समपुरुषाणां समानावयवतया तुल्यानामपीत्यर्थः, तस्यैव यतित्वमधिकृत्याह-सुन्दरः सुरूपः, सुकुमारो मृदुशरीरः, सुखोचितो लालितेन्द्रियः, सुन्दरश्चासौ सुकुमारश्च, स चासौ सुखोचितश्चेति समासः, तेन प्रागेवं सता विविधैर्नानारूपैस्तपोविशेषैरष्टमादिभिस्तथा शोषितः कृशीकृत आत्मा देहः कथञ्चिज्जीवाव्यतिरिक्तत्वात्, जीवस्य शोषणानुपपत्तेः, यथा न ज्ञातो नोपलक्षितः स्वभवनेऽपि निजगृहेऽपीति ।।८५-८६-८७।। सार्थ : तत्र तावत् ..... निजगृहेऽपीति ।। त्यi=स्य अवस्थामi विवे न तावामi, Bथा45 ठेवाय छ - ઉત્સિન્ન કુલવાળી વત્સનું પાલન કરનારી ધન્યા નામવાળીના પુત્ર સંગમ નામવાળાએ ઇન્દ્ર ઉત્સવમાં ઘેર ઘર ક્ષીરાત્રને ખાતા જોઈને તેની માતા પાસે યાચના કરી, તેથી દૂધ આદિના અભાવથી થયેલા ખેદવાળી એવી
SR No.022177
Book TitleUpdesh Mala Part 01
Original Sutra AuthorDharmdas Gani, Siddharshi Gani
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2015
Total Pages374
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy