________________
Guहेशभाला भाग - १ / गाथा - ५०-५०-५१
निवसन्ति, तप एवानशनादिविषयखड्गसम्पातरक्षाहेतुत्वात् पञ्जरं तस्मिन् साधव इति ।
अथवा 'विसयासि' गाहा व्याख्या - विषीदन्त्येतेषु सत्सु दुर्मेधसः संयमं प्रतीति विषयाः । शब्दादयस्ते ह्यविवेकिनां धर्मशरीरच्छेतृत्वात्सर्वदिक्सम्भवाच्च असिपञ्जरमिव लोके स्त्र्याद्याख्ये तन्मयत्वात्तासामेवम्भूते वसन्ति तिष्ठन्ति, तपोऽनशनादि, तदेव विषयखड्गसम्पातसंरक्षणक्षमत्वात्पञ्जरमिव तपः पञ्जरं तत्र, ज्ञानादिभिर्मोक्षसाधकत्वात् साधव इति सण्टङ्कः । क्व किंविशिष्टे ? कुत्रस्थाः क इव ? त एवोपमीयन्ते - 'असिपंजरंमि तिक्खंमि सीहा व पंजरगया इति' असिपञ्जरे तीक्ष्णे निरुपचरितोत्तेजितखड्गपञ्जरे पञ्जरगताः पञ्जरान्तःस्थाः सिंहा इव साधवोऽप्येवं तपःपञ्जरे तिष्ठन्तीति ।
૧૦૮
एतदुक्तं भवति - किल सिंहस्य पञ्जरव्यवस्थितस्य यदा मदावसरो भवति तदा स पञ्जराघात - योत्तिष्ठति । तद्भयजननाय सर्वदिक्षु गृहीतकरवालैः पुरुषैः प्राणिसङ्घातो निपात्यते, तदभिमुखानि चोद्गीर्यन्ते करवालानि, ततः स भीत्या पञ्जरान्तरे सन्तिष्ठते । साधवोऽप्येवं स्त्र्यादिना शब्दादिः विषयखड्गव्यग्रेण सर्वत्र प्राणिलोकं जन्मजरामरणादिघातैस्तत्कारणभूतैर्निः पीड्यमानं दृष्ट्वा तद्भीत्यैव तपोऽनुष्ठानपञ्जरमध्ये यत्नेन तिष्ठन्तीति । तदियता गुरूपदेशस्थितस्वरूपं व्यतिरेकद्वारेणोक्तम् ।
अधुना प्रकृतमाह - 'जो कुणइ अप्पमाणं' यः करोत्यप्रमाणम् अनादेयं, किं ? गुरुवचनं, सामान्येन सामाचारीप्ररूपकमाचार्यवचः । अत एव मन्दबुद्धिर्न च नैव लाति गृह्णाति उपदेशं विशेषतस्तमेवोद्दिश्य दीयमानं गुरुणेति गम्यते, स पश्चात्तथा शोचति खिद्यते उपकोशागृहे यथा तपस्वी कथानकोक्त इति ।।५९-६०-६१।।
टीडार्थ :
आसामपि कथानकोक्त इति ।। आामना पएग=गाथासोना भाग, स्थानई ईडीने पाणथी અક્ષરાર્થ કહેવાશે અને તે આ
પોતાની શક્તિ અને ધૃતિની પ્રતીતિ કરાવાઈ છે ગુરુને જેઓ વડે એવા આર્ય સંભૂતવિજય આચાર્યના શિષ્યોએ વર્ષાકાલના પ્રથમ દિવસે આવા પ્રકારના અભિગ્રહોને ધારણ કર્યા. એકે સિંહની ગુફામાં નિરાહાર ચાતુર્માસ રહેવું, બીજાએ તે રીતે જ સર્પના રાફડા પાસે, ત્રીજાએ તે રીતે જ કૂવાના કાંઠા પર, સ્થૂલિભદ્રે વળી ગૃહસ્થ અવસ્થામાં ભોગવેલી કોશા ગણિકાના ઘરમાં ભોજન સહિત રહેવાના અભિગ્રહને ગ્રહણ કર્યો.
ગ્રહણ કરીને સ્વસ્થાનોમાં ગયા, સિંહ અને સર્પ ઉપશાંત થયા, કોશા વળી પ્રાયઃ આ પરિષહભગ્ન છે, એ પ્રકારના અભિપ્રાયથી વિવિધ શૃંગારવાળા હાવભાવો વડે સ્થૂલભદ્રને ઉપસર્ગ કરતી તેમની