________________
ચતિલક્ષણસમુચ્ચય પ્રક્રણ | ગાથા : ૫૦-૫૧
सुद्धिकए गुरुपासे, कयावि सीहेण पेसिओ दत्तो । सो पुव्ववसहिसंठियसूरिं दटुं विचिंतेइ ॥२०॥ कारणवसा न कीरइ, खित्ते अवरावरे जइ विहारो । नवनववसहिविहारो, कीस एएहिं परिचत्तो ? ॥२१॥ ता एस सिढिलचरणो, खणंपि न खमो इमेण संवासो । एवं चिंतिय वीसुं, समीववसहीइ सो ठाइ ॥२२॥ भिक्खासमए गुरुणा, सह हिंडन्तो विसिट्रमाहारं । दुब्भिक्खवसा अलहंतओ य, जाओ तत्थ कसिणवयणो ॥२३॥ तं तह निएवि सूरी, कम्मिवि ईसरगिहे गओ तत्थ । रेवइदोसेणेगो, सया रुयंतो सिसू अत्थि ॥२४॥ सो दाउं चप्पुडियं, गुरुणा भणिओ य बाल ! मा रुयसु । गुरुतेयं असहन्ती, झडत्ति सा रेवई नट्ठा ॥२५॥ जाओ बालो सुत्थो, तज्जणगो गहिय मोयगे पत्तो । गुरुणा करुणानिहिणा, दवाविया ते उ दत्तस्स ॥२६॥ अह मुणिपहुणा भणियं, तं गच्छसु दत्त ! संपयं वसहिं । अहयंपि आगमिस्सं, पडिपुन्नं काउ समुयाणं ॥२७॥ सडगिहमेगमिमिणा, चिराउ मह दंसियं सयं अहुणा । सेसेसु गमी दत्तो, इय चिंतंतो गओ वसहिं ॥२८॥ गुरुणोवि अंतपंतं, गहिउं सुचिरेण आगया वसहिं । पन्नगबिलनाएणं, भुंजंति तयं समयविहिणा ॥२९॥ आवस्सयवेलाए, आलोइय सूरिणो समुवविट्ठा । सो निसियंतो गुरुणा, आलोइसु संममिय वुत्तो ॥३०॥ स भणड तब्भेहिं चिय, सह परिभमिओ म्हि किमिह वियडेमि । आह गुरूसिसुविसयं, सुहुमं नणु धाइपिंडं ति ॥३१॥ दत्तो तओ दुरप्पा, अणप्पसंकप्पकप्पणाभिहओ । लिंबुक्कडकडुयगिराइ, मुणिवरं पइ इमं भणइ ॥३२॥ राईसरिसवमित्ताणि, परिच्छदाणि पिच्छसि । अप्पणो बिल्लमित्ताणि, पासंतोवि न पाससि ? ॥३३॥ इय भणिय गओ एसो, नियवसहि तयणु तस्स सिक्खत्थं । पुरदेवयाइ सिग्धं विउव्वियं दुद्दिणं गरुयं ॥३४॥ फुडफुट्टमाणबंभंडभंडरवविरसजलहरारावं ।। सो निसुणंतो भयभरखलंतवयणो भणइ सूरिं ॥३५॥ भयवं ! बीहेमि अहं, आह गुरु एहि मम सयासंमि । स भणइ तिमिरभरेणं, दिसिविदिसि नेव पिच्छामि ॥३६॥ दीवसिहं व जलंति, नियंगुलिं खेललद्धिणा काउं । दंसेऊण य गुरुणा, सो वुत्तो वच्छ ! एहि इओ ॥३७॥
दुट्ठप्पा, जंपइ दीवोवि अस्थि किमिमस्स ? । तो पच्चक्खीहोउं, एवं वुत्तो स देवीए ॥३८॥ हा ! दुट्ठसेह ! निन्नेह ! देहगेहाइमुक्कपडिबन्धे । मुणिनाहंमि इमंमिवि, एवं चिंतेसि निलज्ज ! ॥३९॥