________________
યતિલક્ષણસમુચ્ચય પ્રક્રણ / ગાથા : ૫૦-૫૧
E4
एवं शुद्धचरणरसिकः सेवमानो द्रव्यतो विरुद्धमपि ।
श्रद्धागुणेनैष न भावचरणमतिक्रामति ॥५१॥ गाथार्थ :
शताया-40मादृष्टांत ताप्युं मे शत, शुद्ध याशिना रसिड, द्रव्यथीलाव आयरयाथी, વિરુદ્ધ પણ નિત્યવાસાદિરૂપ વિરુદ્ધ પણ, સેવતા એવા આeભાવસાધુ, શ્રદ્ધાગુણના કારણે ભાવચારિત્રનું અતિક્રમણ કરતા નથી. પ૧
:____ इति एवं कुभक्तभोगदृष्टान्तेन शुद्धचरणरसिको-निष्कलङ्कसंयमपालनोत्साहवान् सेवमानो द्रव्यतो-बाह्यवृत्त्या विरुद्धमागमनिषिद्धं नित्यवासादिकम्, अपिशब्दादेकाकित्वमपि श्रद्धागुणेनसंयमाराधनलालसत्वपरिणामेन न-नैव भावचरणं-पारमार्थिकचारित्रमतिक्रामति-अतिचरति श्रीसंगमसूरिवत् । तथा चोक्तम् -
दव्वाइया न पायं, सोहणभावस्स हुंति विग्धकरा । बज्झकिरियाउ वि तहा, हवंति लोएवि सिद्धमिणं ॥१॥ दइयाकनुप्पलताडनं व सुहडस्स निव्वुई कुणइ । पहुणो आणाए पत्थियस्स कंडंपि लग्गंतं ॥२॥ जह चेव सदेसंमि, तह परदेसेवि चलइ नहु सत्तं । मणवंछियंमि कज्जे, आरद्धे धीरपुरिसाणं ॥३॥ कालोवि हु दुब्भिक्खाइलक्खणो न खलु दाणसूराणं । भिंदइ आसारयणं, अवि अहिययरं विसोहेइ ॥४॥ एवं चिय भव्वस्सवि, चरित्तिणो न हि महाणुभावस्स । सहसामायारिगओ, भावो परियत्तइ कयावि ॥५॥
किञ्च -
जो होज्जउ असमत्थो, रोगेण व पिल्लिओ झुरियदेहो । सव्वमवि जहा भणियं, कयाइ न तरिज्ज काउं जे ॥६॥ सोवि य निययपरक्कमववसायधिईबलं अगृहंतो ।
मुत्तूण कुडचरियं, जइ जयए तो अवस्स जई ॥७॥ इति । श्रीसंगमसूरिकथा पुनरेवम् -
इह सिरिसंगमसूरि, दूरीकयसयलगुरुपमायभरो । अन्नाणदारुदारुणदवहुयवहसरिससमयधरो ॥१॥ पइसमयमुत्तरु त्तरविसुद्धपरिणामहणियपावोहो । नगनगरगाममाइसु, नवकप्पपकप्पियविहारो ॥२॥