SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ચતિલક્ષણસમુચ્ચય પ્રક્રણ | ગાથા : ૨૦૮-૨૦૯ २८३ वस्त्र १ पात्र २ वसति ३ आहार ४ शुद्धिलक्षणा चतुर्धा पिण्डविशुद्धिः । इरियासमिई १, भासासमिई २, एसणासमिई ३, आदाणभंडमत्तणिक्खेवणासमिई ४, उच्चारपासवणखेलजल्लसिंधाणपारिहावणियासमिई ५, इति समितिः । अनित्यभावना १ अशरणभा० २ भवभा० ३ एकत्वभा० ४ अन्यत्वभा० ५ अशौचभा० ६ आश्रवभा० ७ संवरभा० ८ निर्जराभा० ९ धर्मस्वाख्यातताभा० १० लोकभा० ११ बोधिभा० १२ इति भावनाः । बारसभिक्खुपडिमो पं० तं० मासिया भिक्खुपडिमा १ दोमासिया २ तिमासिया ३ चउमासिया ४ पंचमासिया ५ छम्मासिया ६ सत्तमासिया ७ पढमा सत्तराइंदिया भिक्खु० ८ दोच्चा सत्तराइंदिया भिक्खु० ९ तच्चा सत्तराइंदिया भिक्खुप० १० अहोराइया भिक्खुप० ११ एकराइया भिक्खुप० १२ । इति प्रतिमाः। मनोज्ञामनोज्ञेषु शब्द १ रूप २ गंध ३ रस ४ स्पर्शेषु ५ श्रोत्र १ चक्षु २ र्धाण ३ जिह्वा ४ त्वगिन्द्रिय ५ विषयीभूतेषु रागद्वेषवर्जनात् पञ्चेन्द्रियनिरोधः। 'दिट्ठिपडिलेह एगा, छउड्डपप्फोड तिगतिगंतरिआ । अक्खोडपमज्जणया, नव नव मुहपत्तिपणवीसा ॥१॥' प्रथम दृष्टिप्रतिलेखना १, ततः पार्श्वद्वयेऽपि त्रयस्त्रयः ऊर्ध्वप्रस्फोटाः कार्याः एवं ७, ततो हस्ततले मुखवस्त्रिकामलगयद्भिरास्फोटा लगयद्भिः प्रमार्जनाश्च परस्परं त्रिकत्रिकान्तरिता: प्रत्येकं नव नव कार्याः, एवं १८, इति मुखवस्त्रिकाप्रतिलेखनाः २५ स्युः । 'पायाहिणेण तिअतिअ, वामेयरबाहुसीसमुहहिअए । अंसुड्डाहोपिटे, चउछप्पयदेहपणवीसा २ इति प्रतिलेखनाः २५ । मनोवाक्कायगुप्तिरूपास्तिस्त्रो गुप्तयः, द्रव्यक्षेत्रकालभावभेदाच्चत्वारोऽभिग्रहाः, इति करणमिति । गाथाछन्दः ॥३४॥ (गच्छाचार पयन्ना) टीकार्थ: मसन्न शिथिल ५९, इयां ? मेथी। छ- विहारमi=भुनियर्यामi, शिथिल ५९ ॥१२९५આદિ કર્મને શોધન કરે છેઃશિથિલ કરે છે. જિનધર્મની પ્રાણિરૂપ બોધિ સુલભ છે જેને એવો આ सुखमयापि, भने सानो सुखमपोषि, प्रेत्य:=xrमiतम थाय. माशुं २त सुखमयो थाय? मेथी ४ छ - વિશુદ્ધ એવા=નિષ્કલંક એવા ચરણકરણની ઉપબૃહણા કરતા અને પ્રરૂપણા કરતા અર્થાત્ ૭૦ ભેદવાળું મૂળગુણરૂપ ચરણ અને ૭૦ ભેદવાળું ઉત્તરગુણરૂપ કરણ તેની ઉપબૃહણાને કરતો પ્રશંસા કરતા, અને પ્રરૂપણા કરતા=યથાવસ્થિત પ્રતિપાદન કરતા કર્મને શિથિલ કરે છે અને સુલભબોધિ થાય છે, એમ અન્વય છે. अवतरशिs : પૂર્વગાથામાં કહ્યું કે સંયમમાં શિથિલ પણ સાધુ વિશુદ્ધ એવી ચરણસિત્તરી અને કરણસિત્તરીની ઉપબૃહણા કરતા અને પ્રરૂપણા કરતા કર્મને શિથિલ કરે છે અને સુલભબોધિ થાય છે. વળી, અન્ય શું કરતા તેઓ કર્મને શિથિલ કરે છે અને સુલભબોધિ થાય છે? તે બતાવવા અર્થે કહે છે –
SR No.022176
Book TitleYatilakshan Samucchay Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2008
Total Pages334
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy