________________
૨૭૬
ચતિલક્ષણસમુચ્ચય પ્રક્રણ | ગાથા : ૨૦૬
गाथार्थ :
શુદ્ધ સુસાધુમાર્ગને કહેતા સાધુ ત્રીજા પક્ષમાં સંવિનપાક્ષિકરૂપ ત્રીજા પક્ષમાં, પોતાને સ્થાપના કરે છે. ઇતર વળી=અશુદ્ધ માર્ગની પ્રરૂપણા કરનાર વળી, ગૃહસ્થધર્મથી ભ્રષ્ટ છેઃયતિધર્મ, સંવિગ્નपाक्षिsuथ मने गृहस्थधर्म योथी नष्ट छे. 'इति' शGE पाइयनी समाप्ति भाटे छ. ||२०||
टी :___व्याख्या-शुद्धं-अवितथं सुसाधुमार्ग-सन्मुनिपथं कथयन्-प्ररूपयन्, स्वयं प्रमादवानपीति गम्यते, स्थापयति-निवेशयति आत्मानं क्व ? साधुश्राद्धपक्षद्वयापेक्षया तृतीयपक्षेसंविग्नपाक्षिकरूपे इतरो-अशुद्धमार्गप्ररूपक पुनः 'गिहत्थधम्माउ' त्ति गृहस्थधर्मादाद्यतिधर्मात्संविग्नपाक्षिकपथाच्च 'चुक्क'त्ति भ्रष्टः संसारपथत्रयान्तर्वर्तीत्यर्थः । इति शब्दो वाक्यपरिसमाप्त्यर्थः ।
अत्र प्रसङ्गतः पक्षत्रयमाश्रित्य किञ्चिदुच्यते- 'सुज्झइ जई सुचरणो । सुज्झइ सुस्सावओ वि गुणकलिओ।ओसन्नचरणकरणो, सुज्झइ संविग्गपक्खरुई ॥१॥ संविग्गपक्खियाणं, लक्खणमेयं समासओ भणियं । ओसन्नचरणकरणा वि, जेण कम्मं विसोहंति ॥२॥ सुद्धं सुसाहुधम्मं, कहेइ निंदइ य निययमायारं । सुतवस्सियाण पुरओ, होइ य सव्वोमराइणिओ ॥३॥ वंदइ न य वंदावइ, किइकम्मं कुणइ कारवे नेव । अत्तट्ठा न वि दिक्खइ, देइ सुसाहूण बोहेउं ॥४॥ओसण्णो अत्तट्ठा, परमप्पाणं च हणइ दिक्खंतो । तं छुहइ दुग्गईए, अहिययर बुड्डुइ सयं च ॥५॥ सावज्जजोगपरिवज्जणाउ, सव्वुत्तमो जइ धम्मो । बीओ सावगधम्मो, तइओ संविग्गपक्खपहो ॥६॥ सेसा मिच्छद्दिट्टी, गिहिलिंगकुलिंगदव्वलिंगेहिं । जह तिन्नि उ मुक्खपहा, संसारपहा तहा तिन्नि ॥७॥' ___ननु गृहिचरकादयो भवन्तु भवानुयायिनो, भगवल्लिङ्गधारिणस्तु कथमित्यत्राह-'संसारसागरमिणं, परिब्भमतेहिं सव्वजीवेहिं । गहियाणि य मुक्काणि य, अणंतसो दव्वलिंगाइं ॥८॥ ननु त्रयः संसारपथास्त्रयश्च मोक्षपथा इति यदुक्तं तत्सुन्दरं, परं यः सुसाधुविहारेण बहुकालं विहृत्य पश्चात्कर्मपरतन्त्रतया शैथिल्यमवलम्बतें, ते कुत्र पक्षे निक्षिप्यन्तामित्यत आह-'सारणचइया जे गच्छनिग्गया य विहरंति पासत्था । जिणवयणबाहिरा वि य, ते उ पमाणं न कायव्वा ॥९॥' इत्थ दिटुंतो
तेणं कालेणं तेणं समएणं तुंगिया णामं णयरी होत्था । वण्णओ, तीए नयरीए एगो साहू खंतो दंतो जिइंदिओ इरियासमिओ भासासमिओ एसणासमिओ आयाणभंडमत्तनिक्खेवणासमिओ उच्चारपासवणखेलजल्लसिंघाणपारिद्वावणियासमिओ मणगुत्तो वयगुत्तो कायगुत्तो गुत्तिदिओ, गुत्तबंभयारी अममो अकिंचणो छिण्णग्गंथो छिण्णसोओ निरुवलेवो कंसपाईव मुक्कतोओ संखो इव निरंजणो जीव इव अप्पडिहयगई एमाइगुणकलिओ, मज्झण्हसमए गोयरचरियाए भमंतो एगम्मि सडकुलम्मि पविट्ठो, साविया य तं दट्टुं हट्टतुट्ठा जाया, आहारगहणत्थं घरम्मि पविट्ठा ताव य साहू घरदारं अवलोइऊण आहारं अगहिऊण अजंपमाणो चेव पडिनियत्तो। साविआ वि आगया संती तं अपासंती अपुण्णाहं अधण्णाहं एवमाइयं जपमाणी दारे ठिया, तक्खणे चेव बीओ मुणी आहारत्थमागओ । तमाहारेण पडिलाभिऊण समणोवासिया भणइ- हे मुणीसर !