________________
ચતિલક્ષણસમુચ્ચય પ્રક્રણ | ગાથા : ૧૦૫
१४५
अवतरशिs:
વળી, અપ્રમાદી સાધુનું જ વિશેષ સ્વરૂપ બતાવે છે –
गाथा :
कालंमि अणूणहिअं, किरियंतरविरहिओ जहासुत्तं । आयरइ सव्वकिरियं, अपमाई जो इह चरित्ती ॥१०५॥ कालेऽन्यूनाधिकां, क्रियान्तरविरहितो यथासूत्रम् ।
आचरति सर्वां क्रियामप्रमादी य इह चारित्री ॥१०५॥ सन्वयार्थ :
इह==संयमवनमा किरियंतरविरहिओ=यान्तरथी विरहित मेवो जो अपमाइ- मप्रमाही साधु, कालंमि-6यित आम अणूणहिअं सव्वकिरियंअन्यून अनधि सायाने जहासुत्तं यथासूत्र= सूत्र अनुसारे आचरितं मायरे छ चरित्ती-ते यात्रिी छ. गाथार्थ :
અહીં સંયમજીવનમાં, ક્રિયાન્તરથી વિરહિત એવો જે અપ્રમાદી સાધુ ઉચિત કાળમાં અન્યૂન અનધિક સર્વક્રિયાને સૂત્ર અનુસાર આચરે છે, તે ચારિત્રી છે. ll૧૦પા ___* भूगथाम 'जो' २०६ छ, तथा 'सो' अध्या॥२ . तेथी सो चरित्ती में प्रभारी अर्थ प्रात थाय. ॥१०॥ टरी :
काले-अवसरे यो यस्याः प्रत्युपेक्षणादिक्रियायाः प्रस्तावस्तस्मिन्नित्यर्थः, कालमन्तरेण कृष्यादयोऽपि नेष्टसिद्धये स्युरित्यतः काले सर्वां क्रियां करोतीति योगः। कथंभूताम् ? अन्यूनाधिकान प्रमादातिशयादूनां नापि शून्यचित्ततया समधिकां करोति, अवसन्नताप्रसङ्गात् । यदाहुः श्रीभद्रबाहुस्वामिपादाः
आवस्सयाइयाई न करे, अहवा विहीणमहियाई । गुरुवयणबलाइ तहा, भणिओ एसो उ ओसन्नो ॥
तथा 'क्रियान्तरविरहित' इति । एकस्याः क्रियाया द्वितीया क्रिया क्रियान्तरम्, तेन विरहितः, प्रत्युपेक्षणादि कुर्वन्न स्वाध्यायं करोति, स्वाध्यायं कुर्वन्न वस्त्रपात्रादिपरिकर्म गमनादि वेति । अत एवोक्तमाः
इंदियत्थे विसज्जित्ता, सज्झायं चेव पंचहा । तम्मुत्ती तत्पुरकारे, उवउत्ते रियं रिए (संजए इरिअं रिए) ॥