________________
૧૩૬
યતિલક્ષણસમુચ્ચય પ્રક્રણ | ગાથા : ૧૦૨
टी। :
प्रव्रज्यां-जिनदीक्षां विद्यामिव-स्त्रीदेवताधिष्ठितामिव साधयन् भवति यः ‘पमाइल्लु'त्ति प्रमादवान् "आल्विल्लोल्लालवन्तमन्तेत्तेरमणा मतोः" इति वचनात्, तस्य प्रमादवतो न सिध्यति-न फलदानाय संपद्यते, एषा पारमेश्वरी, दीक्षा विद्येव, चकारस्य भिन्नक्रमत्वात् करोति च गुरूं महान्तमपकारमनर्थमिति । भावार्थः पुनरयम्-यथाऽत्र प्रमादवतः साधकस्य विद्या फलदा न भवति, ग्रहसंक्रमादिकमनर्थं च सम्पादयति, तथा शीतलविहारिणो जिनदीक्षापि न केवलं सुगतिसम्पत्तये न भवति, किन्तु देवदुर्गतिं दीर्घभवभ्रमणापायं च विदधाति आर्यमङ्गोरिव । उक्तं च
"सीयलविहारओ खलु, भगवंतासायणा निओएण । तत्तो भवो सुदीहो, किलेसबहुलो जओ भणियं ॥ तित्थयरपवयणसुयं, आयरियं गणहरं महिड्डीयं । आसायंतो बहुसो, अणंतसंसारिओ भणिओ" ॥ त्ति ॥
तस्मादप्रमादिना साधुना भवितव्यमिति । आर्यमङ्गुकथा चैवम्
इह अज्जमंगुसूरी, ससमयपरसमयकणयकसवट्टो । बहुभत्तिजुत्तसुस्सूससिस्ससुत्तत्थदाणपरो ॥१॥ सद्धम्मदेसणाए, पडिबोहियभवियलोयसन्दोहो । कइयावि विहारेणं, पत्तो महुराइ नयरीए ॥२॥ सो गाढपमायपिसायगहियहियओ विमुक्कतवचरणो । गारवतिगपडिबद्धो, सड्डेसु ममत्तसंजुत्तो ॥३॥ अणवरयभत्तजणदिज्जमाणरुइरन्नवत्थलोभेण । वुत्थो तहिं चिय चिरं, दूरुज्झियउज्जुयविहारो ॥४॥ दढसिढिलियसामन्नो, निस्सामन्नं पमायमचइत्ता । कालेण मरिय जाओ, जक्खो तत्थेव निद्धमणे ॥५॥ मुणिउं नियनाणेणं, पुव्वभवं तो विचिंतए एवं । हा हा ! पावेण मए, पमायमयमत्तचित्तेण ॥६॥ पडिपुन्नपुन्नलब्धं, दोगच्चहरं महानिहाणं व । लद्धपि जिणमयमिणं, कहं नु विहलत्तमुवणीयं ? ॥७॥ माणुस्सखित्तजाईपमुहं लद्धपि धम्मसामग्गि । हा हा ! पमायभटुं, इत्तो कत्तो लहिस्सामि ? ॥८॥ हा ! जीव ! पाव ! तइया इड्डीरसगारवाण विरसत्तं । सत्थत्थजाणगेणवि हयास ! नहु लक्खियं तइया ॥९॥ चउदसपुव्वधरा वि हु, पमायओ जंति णंतकाएसु । एयपि हहा ! हा ! पावजीव, न तए तया सरियं ? ॥१०॥ धिद्धी मइ सुहमत्तं, धिद्धी मह बहुयसत्थकुसलत्तं । धिद्धी परोवएसप्पहाणपंडिच्चमच्चन्तं ॥११॥