________________
YEHI
RO
શ્રી લઘુક્ષેત્રસમાસ પ્રકરણમાં - गुणवीससंयं बत्तीस-सहस गुणयाललक्ख धुवमंते । नइगिरिवणमाणविसु-द्धखित्तसोलंस पिहु विजया ॥ २३६ ॥ नवसहसा छसय तिहु-तरा य छच्चेव सोलभाया य । विजयपिहुत्त नइगिरि-वणविजयसमासि चउलक्खा ॥ २३७ ॥
पुव्वं व पुरी य तरू, परमुत्तरकुरुसु धाइ महधाई । रुक्खो तेसु सुदंसण-पियदसणनामया देवा ॥ २३॥ धुवरासीसु अ मिलिया, एगो लक्खो य अडसय रिसहसा । अट्ठसया बायाला, परिहितिगं धायईसंडे ॥ २३९ ॥ .. इति लघुक्षेत्रसमासप्रकरणे धातकीखण्डद्वीपाधिकारस्तृतीयः
॥ अथ चतुर्थः कालोदसमुद्राधिकारो भण्यते ॥ कालो ओ सव्वत्थ वि, सहस्सुडो वेलविरिहिओ तत्थ । सुत्थियसम कालमहा-कालसुरा पुव्वपच्छिमओ ॥ २४० ॥ लवणम्मिव जहसंभव, ससिरविदीवा इह पि नायव्वा । नवरं समंतओ ते कोसदुगुच्चा जलस्सुवरिं ॥ २४१ ॥
[इति कालोदसमुद्राधिकारश्चतुर्थः]
॥ अथ पञ्चमः पुष्करवरद्वीपार्धाधिकारो भण्यते ॥ पुक्खरदलबहिजगइव्व संठिओ माणुसुत्तरो सेलो ।। वेलंधरगिरिमाणो, सीहनिसाई निसढवन्नो ॥ २४२ ॥ जह खित्तनगाईण, संठाणो धाइए तहेव इहं । . दुगुणो य भद्दसालो, भेरुसुयारा तहा. चेव ॥ २४३ ॥