________________
४१५
શ્રી લઘુક્ષેત્રસમાસ પ્રકરણમ जिणहरबहिदिसि जोअण-पणसयदीहद्वपिहुल चउउच्चा । अद्धससिसमा चउरो, सिअकणयसिला सवेईआ ॥ ११७ ॥ सिलमाणद्वसहस्सं-समाणसीहासणेहि दोहि जुआ । सिल पंडुकंबला रत्त-कंबला पुचपच्छिमओ ॥११८ ॥ जामुत्तराउ ताओ, इगेगसीहासणाउ अइपुव्वा । चउसु वि तासु नियासण-दिसिभवजिणमज्जणं होई ॥ ११९ ॥
सिहरा छत्तीसेहिं, सहसेहिं मेहलाइ पंचसए । पिहुलं सोमणसवणं सिलविणु पंडगवणसरिच्छं ॥ १२० ॥ तब्बाहिरि विक्खंभो, बायालसयाई दुसयरिजुआई । अद्वेगारसभागा, मज्झे त चेव सहसूणं ॥१२१ ॥ तत्तो सइढदुसट्ठी-सहस्सेहिं नंदणं पि तह चेव । नवरि भवणपासायं-तरद्वदिसि कुमरिकूडा वि ॥१२२ ॥
नवसहस नवसयाई, चउपण्णा छच्चिगारभागा य । नंदणबहिविक्खंभो, सहसूणो होइ मज्झमि ॥१२३ ॥
तदहो पंचसएहिं, महिअलि तह चेव भद्दसालवणं । नवरमिह दिग्गय चिय, कूडा वणवित्थरं तु इमं ॥ १२४ ॥ बावीससहस्साई, मेरूओ पुव्वओ अ पच्छिमओ । तं चाडसीविहत्तं, वणमाणं दाहिणुत्तरओ ॥१२५ ॥
छव्वीससहस चउसय, पणहत्तरि गंतु कुरुनइपवाया । ...; उभओ विणिग्गया गय-दंता मेरुम्मुहा चउरो ॥१२६ ॥