________________
γέν
શ્રી લઘુક્ષેત્રસમાસપ્રકરણમ
इअ अरणवस - पण त्ति उस्सप्पिणी वि विवरीआ । वीस सागरकोडा - कोडीओ कालचकमि ॥ १०७ ॥
कुरुदुगि हरिरम्मयदुग, हेमवएरन्नवइदुगि विदेहे । कमसो साऽवसप्पिणि, अरयचउक्काइसमकालो ॥ १०८ ॥
૧
हेमवरण्णव, हरिवासे रम्म अ रयणमया ।
૧
४
सद्दावर विअडावर, गंधा मालवॅतक्खा ॥ १०९ ॥
चउवट्टविअड्ढा साइअरुणपउमप्पभाससुखासा । मूलुवरि पित्ते तह, उच्चत्ते जोयणसहस्सं ॥ ११० ॥
मेरू वट्टो सहस्स– कंदो लक्खुसिओ सहस्सुवरिं । दसगुण भूवि तं सनवइ, दसिगारंसं पिहुलमूले ॥ १११ ॥ पुढबुवलवयरसक्कर - मयकंदो उवरि जाव सोमणसं । फलिहंकरययकंचण-मओ य जंबूणओ सेसो ॥ ११२ ॥
तदुवरि चालीसुच्चा, वट्टा मूलुवरि बार चउ पिहुला । वेरुलिआ वरचूला, सिरिभवणपमाणचेहरा ॥ ११३ ॥ चूलातलाउ चउसय, चउणवई वलयरूवविक्रभं । बहुजलकुंड पंडग-वणं च सिहरे सवेईअं ॥ ११४ ॥
पन्नासजोअणेर्हि, चूलाओ चउदिसासु जिणभवणा । सविदिसि सकीसाणं चउवाविजुआ य पासाया ।। ११५ ।। .
कुलगिरिचेइहराणं, पासायाणं चिमे समट्ठगुणा । पणवीस रुदंदुगुणा - यामाउ इमा उ वावीओ
॥ ११६ ॥