________________
श्रीरागमाला.
-
चो॥ मुनीहुकमयेपटमंजरी रागनिगायराचो ॥ ३ ॥ इतिपदपंचमोसंपुर्ण॥
रागनीषट ॥ परजायनयबिचारतचेतन संतधर्मसोक हिये।पर अर्थक्रीयाकरेजोदर्वे परजायअपीण्यालाहिये रे॥१॥परःआपापणीसक्तीसारु धर्मअपीष्याकहियेरे। धर्मअधर्मआकाशजाणो पुद्गलजीतेलहियेरे॥२॥ बठोका लदरवतेनाख्यो श्रापआपकेलष्यालहिये।मुनीहूकमये दरबस्वभाव रागनिषटयेकहियेरे॥३॥तिपदण्ठोसंपुर्ण
रागमालकोसाहेजीयानेदग्यानयहैकीजै पंचास्तीका यचितलीजात्रांकणी॥ठादरबैकालसोभाख्या उनकुत्रा स्तिनेकीजै॥अप्रदेशीसैदांतेजाणो उपचारदरबतोलजै ॥॥तेकारणेअस्तीकायनेनाषी बस्तुबिनाकाहाकीजै॥ नास्तीपणोदरबकोदेखिउपचारैनैपतिज॥२॥रागमालको समाहिगायो कालतणोअनावै ॥ मुनिहकमपंचास्तीका यको आगैनाखुस्वैभावै॥३॥ तिपद ७ संपुर्ण।
रागनीटोमी।समेजोरेहूग्यानद्रव्यकु खटदरैबकौबिचा र॥श्रांकणी॥प्रथमद्रव्यधर्मास्तीनाख्यो लोकप्रमाण अखंझ॥ एकद्रव्यउनकोएजाणो जिवपुद्गलकुआणंद॥ ॥गाथा१॥ जेजेगतिप्रणमता पुष्टहेतुएजाणो॥असंख्य परदेशलोकप्रमाणे एहिदबखाणो॥२॥जबजिवमुर्तजा वै तिहांकांमनावै। मुनीहुकमयेशुद्धस्वरुप नेटोमीराग