________________
श्रीरागमाला. ॥जी.१॥ जथारथस्वरुपहैयाका व्यापव्यापकेकहियेरे ल ब्बणयेहैवस्तुस्वरुपका सचाचीतमेलहीये।जी.राजीवद रवअनंतानाष्य कारजनेदेजाणोरे ॥ भावनेदेतोएकज कहिये खेत्रकालनावबखाएयोरे॥जी.३॥ समुदायएउन कामाख्या दरबादीचतुष्टीलहिये।मुनीहकमचिदानंदन जतांरागनीबीभासएकहियरोजी.॥इतित्रीतीयेसंपूर्णः॥ रागनीललत॥दरवप्रैतसमझेनेजीयाप्रदेशप्रदेशेजांणो। स्वैस्वैकारजकारनउनका साम्रथरुपबखाणो। दरब.१॥ अनंताअविनागपरजायका तीनकेसमदायरुप॥ताकोग एक हैहैग्यानि याकोसमजोसवैरुप॥दरब.२॥ कारजका रणभिन्नति तिहांसाम्रथरुपलहिए। गुणपरजायनिन्न भिन्यैये गुणपणअनंताकहिये ॥दरब.३॥ गुणगुणपरतै परजाय अबीनागरुपलहिए॥अनंतापणसरखामाख्या वरजायभास्तीरुपकहियो।दरब.४॥ प्रतिके२बस्तुअनंती तेथिअनंतगुणजाणो ॥ मुनिहूकमसामथपरजायरागनि ललतागवाणोदरब.५॥ इतीचतुर्थयसंपुर्ण
रागनिपटमंजणी ॥ उठतेरोरुपदेखोचीदानंदराया दर्वकेलक्षणजाणो तीनुकानेदकाहाया॥ उतपातबौद्रुव जुक्तसंतलबगाहाया॥॥दरवास्तिकपरथमनेयनाख्यौ परजायेनयैदूजो।उभयैनयपिण्याविलंबनजाणै उनसै | मोहोधुजो॥२॥ गुणपरजायसहिततेदर्वे जाणगबक्तासा
manasi