________________
અધ્યાત્મમતપરીક્ષા ગાથા-૧૩
पुच्छण-परिअट्टणाप्युचिन्ता य” इतिवचनात् , तथा च ध्यानालंबनोपकास्कत्वमपि धर्मोपकरणस्योक्तम् । तथा सचित्तपृथिवीधूमिकावृष्टयवश्यायरजःप्रदीपतेजःप्रभृतीनां रक्षापि तः कृता भवति, तथा मृताच्छादनबहिर्नयनाद्यर्थ ग्लानप्राणोपकारार्थ च वस्त्रमभिमतम् । एव च भगवदाराधनविशुद्धथा ततोऽध्यात्मविशुद्धिः । तथा संपातिमरजोरेणुप्रमार्जनाद्यर्थ मुखवयं, आदाननिक्षेपादिक्रियायां पूर्व प्रमार्जनोर्थ लिङ्गार्थ च रजोहरण, लिङ्गोदयादिवर्जनाथ व चोलपट्ट उपयुज्यत इति । . तदुक्त विशेषावश्यके
(१) किं संजमोवयार करेइ वत्थाइ जइ मई सुणसु ।
. सीयत्ताण ताण जलणतणगयाण सत्ताण ॥ [२५७५] (२) तह निसि चाउक्काल सज्झायज्झाणसाहणमिसीण ।
महिमहियावासोसोरयाइरक्खाणिमित्तं च ॥ [२५७६] (३) सवसंवरुज्झणत्थं गिलाणपाणोवगारिमा(वा) भिमयं ।।
मुहपत्तियाई चेव परूवणिज्ज जहाजोग्ग ॥ [२५७७]
तथा कल्पभाष्यादिष्वप्युक्तम्(४) कप्पा आयपमाणा अड्ढाइज्जा य वित्थडा हत्था ।
दो चेव सोत्तिआ उन्निओ अ तइओ मुणेयव्वो ॥ [कल्पभाष्य-४-३९६९] (५) वणगहणाणलसेवाणिवारणा धम्मसुक्कझाणछा । .
दिट्ट कप्पग्गहण गिलाणमर(नय)णठ्ठया चेव ॥ [ओघ. नि०७०७] (६) संपाइमरयरेणुपमज्जणट्ठा वयंति मुहपोतिं ।
नास मुहं च बंधइ तीए वसहिं पमज्जन्तो ॥ [ओघ. नि०७१३] (७) आयाणे णिक्खेचे ठाणणिसीए तुअट्टसंकोए ।
पुव्व पमज्जणवा लिङ्गठा चेव रयहरण' ॥ [ओघ. नि०७११] (८) वेउव्ववायडे बा इथिहाखद्धपजणणे चेव ।।
___तेसिं अणुग्गहठा लिंगुदयट्ठा य पट्टो उ ॥ [ओघ. नि०७२३] १. किं संयमोपकारं करोति वस्त्रादि यदि मतिः श्रृणु । शीतत्राणं त्राणं ज्वलन-तृणगतानां सत्त्वानाम् ॥ २. तथा निशि चतुष्कालं स्वाध्यायध्यानसाधनमृषीणाम् । मही-महिका-वर्षो-स-रज-आदि रक्षानिमित्तं च ॥ ३. शबसंवरोज्झनार्थ ग्लानप्राणोपकारी चाभिमतम् । मुखवस्त्रिकादि चैवं प्ररूपणीयं यथायोगम् ॥ ४. कल्पा आत्मप्रमाणा सार्धद्वयाश्च विस्तृता हस्ताः । द्वावेव सौत्रिकावौर्णिकस्तृतीयो ज्ञातव्यः ॥ ५. तृणग्रहमानलसेवानिवारणात् धर्मशुक्लध्यानार्थम् । दृष्टं कल्पग्रहण ग्लानमरणार्थाय चैव ॥ ६. संपातिमरजोरेणुपमार्जनार्थ वदन्ति मुखपोत्तिकाम् । नासिकां मुखं च बध्नाति तया वसति प्रमार्जयन् ॥ ७. आदाने निक्षेपे स्थाननिषीदने त्वग्वर्तनसंकोचे । पूर्व प्रमाजेनार्थ लिङ्गार्थ चैव रजोहरणम् ॥ ८, वैक्रियवातुले वा स्त्रीहीस्तब्धप्रजनने चैव । तेषामनुपहार्थ लिंगोदयार्थ च पट्टस्तु ॥ .