________________
વલિભક્તિવિચાર
wwwwwa
ननु तथापि रसनेन्द्रियेणाहाररसग्रहणे ततस्तद्व्यञ्जनावग्रहप्रसङ्गः, द्रव्य - इन्द्रय- तदुभयसंसर्ग रूपव्यञ्जनपूरणात्तदुत्पत्तेः, तदापूरण चासंख्येयैः प्रतिबोधकमल्लकोदाहरणाभ्यां नन्द्यध्ययनादवसेयम् । तथाहि
૩૨૫
""व' जणोग्गहस्स परूवण' करिस्सामि पडिबोहग दिट्ठ तेण मल्लगदिट्ठतेण य । से किं त' पडिबोहगदिट्ठतेण ? पडिबोहगदिठ तेण से जहाणामए केई पुरिसे कंचि पुरिस' सुत्त' पडिबोहिज्जा - 'अमुग' 'अमुग' त्ति, तत्थ चोअए पन्नवर्ग एवं वयासी - किं एगसमया पोग्गला गहणमागच्छन्ति ... जाव णो संखेज्जसमयपविट्ठा पोग्गला गहणमागच्छति, असंखेज्ज समयपविट्ठा पोग्गला गहणमागच्छति । से तं पडिबोहगदिठ तेण । से किं तं मल्लादि ते १ मल्लगदिठते से जहाणामए केई पुरिसे आवागसीसाउ मल्लग हाय तत्थे उदगबिंदु पक्खिवेज्जा से नटूठे, अन्ने वि पक्खित्ते से विनट्ठे, एव
પૂર્વ પક્ષ :- છતાં રસનેન્દ્રિયના રસપુદ્ગલા સાથે સ'નિક થવાથી રાસન વ્યંજનાવગ્રહરૂપ મતિજ્ઞાન તેા માનવું જ પડશે. કારણ કે રસદ્રવ્ય, જિહ્વેન્દ્રિય અને તદ્રુભય સાઁબ ધરૂપ વ્યંજનનુ પૂરણ થયું હાવાથી વ્યંજનાવગ્રહ ઉત્પન્ન થાય છે જ... વ્યંજનનુ આપૂરણ અસખ્ય સમયેામાં થાય છે એ વાત શ્રી ન ́ીસૂત્ર અધ્યયનમાં उडेसा प्रतिबोध अने भट्ट (= छोडीयु ) दृष्टान्तथी लागुवी ने साप्रमाणे छे
· પ્રતિમાધક-મલક દૃષ્ટાન્તથી વ્યંજનાવગ્રહની પ્રરૂપણા કરુ છુ‘-પ્રતિાધક દૃષ્ટાન્તથી તે કઈ રીતે ? જેમ કેાઈ પુરૂષ ખીજા સૂતેલા પુરૂષને ઊઠાડે કે ‘હે અમુક ! ઊઠ ! ' ગુરુએ આટલી પ્રરૂપણા કર્યે છતે શિષ્ય પૂછે છે-પ્રથમ સમયે કાનમાં પ્રવેશેલા શબ્દ પુદ્ગલાને સૂતેલેા માણસ ગ્રહણ કરે છે? ગુરુ જવાબ આપે છે-ના’ શિષ્ય दूरी अश्न पूछे छे -'यो समयमा प्रवेशेला पुणो गृहीत थाय छे ? गुरु उडे, 'ना'.... એમ (જવાબ આપતા આપતા) યાવત્ સંખ્યાતા સમયમાં પ્રવિષ્ટ પુદ્ગલા પણ ગૃહીત થતા નથી. અસ`ખ્યસમયપ્રવિષ્ટ શબ્દ પુદ્ગલા ગૃહીત થાય છે. આ રીતે પ્રાધક દૃષ્ટાંત थयुं भाऊ दृष्टान्तथी ते ४ शते १
१. व्यञ्जनावग्रहस्य परूपणां करिष्यामि प्रतिबोधकदृष्टान्तेन मल्लकदृष्टान्तेन च । अथ का सा प्रतिबोधकदृष्टान्तेन ? प्रतिबोधकदृष्टान्तेन सा-यथानामा कोऽपि पुरुषः कंचित् पुरुष ं सुप्त ं प्रतिबोधयेत् 'अमुक ! अमुक !' इति । तत्र नोदकः प्रज्ञापकमेवमवादीत् किमेकसमयप्रविष्टाः पुद्गलाः ग्रहणमागच्छन्ति ? यावत् न सङख्यातसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति, असंख्यात समयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति । सेय ं प्रतिबोधकदृष्टान्तेन । अथ का सा मल्लकदृष्टान्तेन ? मल्लकदृष्टान्तेन सा यथानाम कोऽपि पुरुष आपाकशिरसो मल्लक गृहीत्वा तत्रैमुदकबिन्दु प्रक्षिपेत् स नष्टः अन्येऽपि प्रक्षिप्तास्तेऽपि नष्टाः, एवं प्रक्षिप्यमाणेषु प्रक्षिप्यमाणेषु भविष्यति स उदकबिन्दुः यस्तं मल्लकमाद्री करिष्यति, भविष्यति स उदकबिन्दुः यस्तस्मिन् मल्लके स्थास्यति । भविष्यति स उदकबिन्दुः यस्त मल्लक भरिष्यति । भविष्यति स उदकबिन्दुः यस्तं मल्ल लावयिष्यति । एवमेव प्रक्षिप्यमाणैरनन्तैः पुद्गलैर्यदा तद्द्व्यञ्जन पूरित ं भवति तदा 'हुं' इति करोति, न चैव जानाति 'क एष शब्दादिः ?
·