________________
नारकादिपर्यायत्नाजि अनर्वाधारे संसारेऽनेकधा वांतपूर्वोऽयं जीवः॥ यथा स चक्रवर्तिदर्शनदायको धारपान-स्तया मिथ्यात्वमोहादिघातिकर्मविवरः ॥ यथा चासा वन्यनार्यासक्तं तमनिबंतीनोजनमात्रे एव संतुष्टं चकार ब्राह्मणी - तयामुजीवमैकांतिकमात्यंतिकं च मुक्तिवधूसुखं प्रति कृतोत्साहं उपस्थितराज्यसमसंयमलालमपि कर्मप्रकृतिजार्या नोजनमात्रतुल्ये वैषयिकसुखे प्रतिबद्धं करोति ययाच तस्य चक्रवर्ति गृहप्रभृतिषु सर्वेषु जरतक्षेत्रगृहेषु कृतलोजनस्य पुनश्चक्रवतिगृहे जोजनमसंजावनीयं-तथास्य जीवस्याकृतसम्यग्धर्मस्य सम्यग्दर्शनादिमुक्तिबीजलाजफनं मानुषं जन्मेति.
अथ संग्रहगाथाकरार्थः चोख ति नोयणमिति - प्रायुक्तदृष्टांतघारगायायां यश्चोक इति पदमुपन्यस्तं तद्देशीवशालोजनस्य वाचकमित्यर्थ : कांते अति सुख आपनार मुक्ति वधूने पामवा इच्छे अने राज्य समान संयम मेळवे ते बदले कर्म प्रकृतिरूप नार्या तेने जोजन मात्रना जेवा वैषयिक सुखमां बझचावी राखे छे. जेम तेने चक्रवर्तिना घरयी मांगीने जरतक्षेत्रना बधा घरोमां जोजन करवानु होवाथी फरीने चक्रवर्त्तिना घरे जमवानुं असंजावनीय छे, तेम आ जीव खरा धर्मने नहि करे तो तेने से सम्यग्दशन वगेरे मुक्तिना बीज ज्यां मेळची शकाय ने एवं मनुष्य जन्म मळवू पुर्वप्न छे.
हवे संग्रह गाथानो अकार्य करे जे. चोर एटले जाजन छ अर्थात पूर्वे दृष्टांतनी बार गायामांजे चोचक एवं पद राख्युं छे ते देशी प्राकृतमां जो जनवाचक छे.
श्री उपदेशपद.