________________
॥ ए३ ॥
तच्च जोजनं— परीवारजारजणंमित्ति सूचनात् सूत्र मिति न्यायात् प्रथमं तावद् ब्रह्मदत्तगृहे, ततोंतः पुरादिपरिवारवेश्मसु ततोपि भारतवासिलोकमंदिरेषु कररूपतया प्रागुक्तब्राह्मणस्य निरूपितं राज्ञा तावद्भोजनपर्यंते च - स्वयमेव तस्यैव ब्राह्मणस्य न पुनः पुत्रपौत्राद्यपेक्षया - पुनर्द्वितीयवारं दुर्लनं डुरापं तन्निरूपितनोजनं यथा येन प्रकारेण तत्र चक्रवर्त्तिगृहे, तथैव प्रस्तुतं मनुजत्वमिति
(५)
एटले जोजन परिवार ने जारतना जनमां- एटले टुंकामां सूचत्रे ते सूत्र कहेवाय ए न्याययी पहेलां तो ब्रह्मदत्तनाज घरे, त्यार पछी अंतःपुर वगेरे तेना परिवारना घरोमां अने त्यार पछी जरत बसता लोकोना घरोनी लागा तरीके पूर्व कहेला ब्राह्मणने राजाए देखी आप्णुं अने जोजन कराच्या बाद ( दीनारनी दक्षिणा ठेरावी ) पोताने एटले के तेज ब्राह्मण-नहिके तेना पुत्र पात्र कोरेने.
फरीने एटले बीजीवार तेथे रवी आपेयुं जोजन जेम ते चक्रवर्त्तिना घरे मळं डर्बन बे, तेम या प्रस्तुत मनुष्यपं जावं.
BIEXEK
श्री उपदेशपद.