________________
॥ ४१३ ॥
तथा धृतशकढारूढस्यापि निपुणवणिजः - एत्तो च्चियत्ति — अतएवान्यासादेव कुतपे धारा घृतप्रवाहरूपा उपरिष्टान्युक्तवतोपि निपतसि. (छ) .
( मूलगाथा ) - पवए तरंचागा — सम्मं तरणं नमि वा एयं, तुलाए पुण तुम्ह - मणायसंधिंडुयंचेव ॥ २९ ॥
( व्याख्या)—प्लवकस्तारकस्तर कांकत्यागान्नदी सरोवरा दिजलेषु सम्यकू - यमब्रुवन्नेव तरणं प्लवनं नसि वा आकाशे तत्तरणमन्यासात् करोति. तुन्नाए ३ति तुन्नावायस्तुटितवस्त्रादिसंधानकारी पुनः तुम्हाणति तुम्ह्मणं वस्त्रसंधानं अ ज्ञातसंधि परेरनुपलक्षितविनागं हुतं चैव शीघ्रमेवान्यासात् करोति यथा गवता स्कंधवस्त्रस्य -
वळी घीनों गामा पर चमेल हुशियार बेपारी एज अभ्यासना योगे दबामां घीनी धार ऊपरथी मूंके छे तो पमांज के बे.
तय
( मूळगाथांनी व्याख्या ) - तारुओ तरवानुं साधन पकतुं मेल्ली बरोबर तरे छे ते अथवा आकाशमां तेरे छे ते तथा संघ मालम नहि पये ते रीते ऊट वारमां कपकुं तुबुं ते कर्मजा बुद्धि छे.
are तरवारना साधन बोकी नदी तथा तळावर्मा बुडया वगर बरोबर तरे छे अगर आकाशमां पण महावरा थी कमी शके छे तेमज तूटेयुं सांधनार बीजाने सांधानी खबर नहि पमे तेम ऊट वस्त्रने ऊटवारमां सांधी ये छे जेमके नगवान्ना खांधनुं वस्त्र संधायुं हतुं ते एम वात छे के जगवान् महावीर संवच्छरीदान दइ दीक्षित यया ते वखते इंद्रे तेमना स्कंधपर
श्री उपदेशपद.