SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३७॥ YY श्वस्य पुर्बलस्यापि ग्रहणं कृतं तदाहुद्देष्टांततयेति. (मूलगाया )-गद्दनतरुणो राया-तप्पियवुड्ढाण दंसणं करगे, पिश्नत्तणयण वसणे-तिसाइ खरमुयणसिरसविलं. ॥ १३ ॥ गर्दन इति घारपरामर्शः-इह तरुणः कश्चिताजा-तप्पियत्ति ते तरुणाः प्रिया यस्य स तत्प्रियः-अन्यदाचासौ विजययात्रायां प्रचलितः . जणितश्च तेन स वॉपि लोकः-यथा-वुड्ढांणदसणं कमगे इति-मदीयकटके यथा वृछानामदर्शनं नवति तथा नवद्भिः कर्त्तव्यं-वृधः कोपि नानेतव्यो मदीयकटके इति नावःतयेति प्रतिपन्नं च तैः . गतश्च सपरिवारोसौ विजययात्रायां-पिइनत्तणयणत्ति-पितृ जक्तेन चैकेन कटकवासिना नरेण पितुर्गुप्तस्य नयनं कृतं कटक–वसणे तिसा वगेरे कुमारोए जामा घामा खरीदतां विष्णुए जे दूझो पण लक्षणवंत घोमो खरीद्यो तनुं दृष्टांत इहां आपे छे. (मूळगाथानो अर्थ )-गर्दनना धारमा तरुण राजाने तरुणोज पिय हता तेयी तेणे लश्करमा वृद्धो न देखाय १ तेम हुकम कर्यो. छतां कोइ पितॄनक्ते बापने साथे छानो राख्यो. बाद पाणोन संकट परतां तरसना वखते ते बुढ्ढाए गधेमाने झूटो मुकाव। पाणीनी सीर शोधी आपी. १३ गर्दनशब्दे धार याद कर्यु छे. यहां कोई युवान राजाने युवानोज प्रिय हता. हवे ते एक वखते विजययात्राए नीकब्यो त्यारे तणे सघळा लोकोने हुकम कयो के मारा लश्करमा जेम कोइ बुट्टो न देखाय तेम तमारे करवं, मतलब के बुढाने 4 मारा लश्करमां नहि आणवो. तेमणे ते वात कबून राखी. बाद ते परिवार सहित विजययात्राए चाख्यो. त्यां कोई एक श्री उपदेशपद.
SR No.022167
Book TitleUpdeshpad Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherLalan Niketan Madhada
Publication Year1925
Total Pages420
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy