________________
॥३६
॥
चिन्नरनाथेन दंमः पातित: कारणिकैश्च चिंतितं, मा लोक नजितामिति व्युत्पत्त्यासौ ग्राह्यः ततो जणिता नागरिकास्तैः परिमितकामव्यवधानेन सुवर्ण हिगुणत्रिगुणादिबालमुत्प्रेक्षमाणेर्यथा,-" दंडमूल्यप्रमाणं नवतां विनज्य सुवर्ण राज्ञो दातुमुचितं, स्वल्पकालादेव तच्च तत्तुल्यरूपमेव अव्यं यथा हस्ते नवतां चटिष्यते तथा विधास्यते, न कश्चिदसंतोषो विधेयः.” दत्तं च तत्तैः कालांतरेच महर्षीभूतं विक्रीय कारणिकैस्तद्धिगुणादि बालो राजनांमागारे निक्षिप्तः मूबधनं च तेषामेव समर्पितमिति..
अन्ये स्वित्युनुवर्त्तते-राज्यचिंतकानां कुटुंबचिंतकानां च प्रस्तुतबुधिप्रधानानां
त्यां अंकनाश यतां फरीने ते मेळववा ते उदाहरण ए प्रमाणे ले के जुगार रमता जुगारीओ तेनी नोंध करता रहे छे तेमां कोई गमवमयी कोई अंक जूसाइ जाय तो आ प्रस्तुत बुद्धिना योगे तेश्रो फरीने याद कररी व्ये छे. बी
जा आचार्यों कहे डे के राजा संबंधी आखा नगरपर दंग परतां सोनुं मागी ली ते उदाहरण . ते ए रीते के को ॐ नगरमां कोइ राजाए दंग पाड्यो. त्यारे अधिकारोए विचार्यु के बोको नाराज नहि थाय तेटलाखातर तेमने समजावी
पतावीने आ दम लेवो घटे छे. तेथी तेमणे थोमा वखत बाद सोनु बमणुं त्रमणुं मोंधू थनारुं धारीने नगरना लोकोने कडं के तमारे बहेंचण करी राजाने दंपनी कीमत जेटवू सोनुं आप, अने तरतमांज तेटली कीमतना पैसा जेम तमारा हाथे चशे तेम करशुं माटे तमारे नाराज य नहि. नगरजनोए ते आप्यु. बाद योमो वखत जतां सोनुं माधु ययुं एटल्ने अधिकारिओए ते वेची तेमांथी जे बमणा नावनो नफो थयो ते राजाना जमारमा दाखल कर्यो अमे मूळ धन तेमने पाळ जरपाइ कयु.
बळी त्रीजा आचार्यो कह डे के राज्यचिंता करनार तथा कुटुंबचिंता करनार आवी प्रस्तुत बुझिवाळा पुरुषो
श्री उपदेशपद.