________________
हते को न—कबलं मार्गमाश्रितः इति..
. (मूत्रगाथा)-गणिए य अंकनासो-अप्लेन सुवामजायणं दंगे, आयव्वयचिंता तह-अमेन हियायरियसंखा. ॥ १० ॥ - गणिते चेति झारपरामर्शः-इह च चत्वार्युदाहरणानि तद्यथा अंकनाशः (१), सुवर्णयाचनं (२), आयव्ययचिंता (३), हृता लौताचार्याश्चेति.(४).
तत्रांकनाशः संपन्नः पुनर्बब्धः सत् ज्ञातं-द्यूतकाराणां द्यूतं रममाणानां तलेख्यकं च कुर्वतो यदा कुतोपि ःप्रयोगात् कस्यचिदंकस्य नाशो नवति तदा प्रस्तुतबुद्धिवशेन तेषां पुनरप्यसावुन्मीयतीति.-अन्येतु ब्रुवते-सुवर्णयाचनं चामीकरप्रार्थनं दंने राजसंबंधिनि सर्वनगरसाधारणे पतिते सति ज्ञातं-किन क्वचिन्नगरे केन
श्री उपदेशपद.
के तेने स्वर्ग मळतां पण कोइ वेळा नहि याय. (हां प्रमोइ शब्दमां " मो” पी गयो छे. )
बिंदुच्युत ते या प्रमाणे:-शीअाळामा टाढथी हेरान यतो मुसाफर हुंफाळा अने पशमदार नवां कंचनने के म नहि इच्छे ? ( हां कंबलने बदले कवन डे ते बिंदुच्युत छे.)
मूलगाया-गणितघारमा अंकनाश, वीजा कहे छे के सुवर्णयाचन तया आयव्ययनो चिंता अने वीजा कहे ने के आचार्यतुं हरण. ? .
गणित शाब्दे घोर याद कर्यु ३. गणित पेटे चार उदाहरण बे. ते ए के अंकनाश, सुवर्णयाचन, आयव्ययचिं
ता अने जौताचार्य, हरण.