________________
पुरुषाणां राज्येषु कुटुंबेषु च आयस्यापूर्वधनलालबकणस्य व्ययस्य च अब्धधनविनियोगरूपस्य या चिंता सा ज्ञातं-तथेति ज्ञातांतर समुच्चयार्थः.-मतिमंतो हि ताम्राबुकावदायव्यययोः प्रवर्तते-तथाहि-ताम्रानुका घृतजलादिमुत्कोन मुखेन गुलाति व्ययं चातिसंकीर्णमुखेन नासकेन करोति, यतो बहुळयकालोटपश्चायकालः-इतीत्यमेव व्यवहरतां सांगत्यमुत्पद्यते इति.-अन्ये तु हृतनौताचार्यसंख्या प्रस्तुतबुधिविषयतया वर्त्तते इति व्याख्यांति-यथा केनचित्कृपाबुना केचिौताचार्याः कांचिनीरजलां सरितमुत्तरंतो जलपूरेण ह्रियमाणाः समुत्तारिताः . तेषां च प्रागेव समवधारितदशादिप्रमाणं स्वसंख्यानां समकानमेव जमत्वेनात्मानं विमुच्य परिगणयितुमारब्धानां यदा प्राक्कृतसंख्या न पूर्यते तदा सविषादमुखास्ते विलपितुमारब्धा यथैकोस्मासु न
Remopera
श्री उपदेशपद.
राज्यमां तथा कुटुंबमां जे नबुं धन केटबु आवे छे तेनी अने पासे रहेढुं धन शी रीते खरचवू तेनी चिंता राखे छे ते उउदाहरण छे. कारणके बुद्धिवान् माणसो तांबानी वारोटी माफक आवक तथा खरचमां वर्ते छे. एटले के जेम ते वारोटी
घी के पाणीने मोकला मुखथी ग्रहण करे ने अने अति सांकमा म्होवाळा नाळाथी तेनो वपरास करे जे. जे माटे खरच-3 वाना वखत घणा आवे के अने पेदा करवानो वखत तो थोमोज होय . माटे ए रीतेज वापरवाथी सगवा रही शके. चोया आचार्य कहे जे के हरेखा जौताचार्यनी संख्या आ बुद्धिना पेटे उदाहरण छ. ते ए रीते ले के कोई दयाळु माणसे केटलाक चौताचार्यो (नुवा) को ऊमी नदीमाथी पसार थता पाणीथी तणाता जोइ किनारे ऊतार्या. तेओए पूर्वे पोताने साथे गणीने " दश छीए " एम मुकरर करेलु हतुं पण जपणाथी हमणा पोताने मूकीने गणवा मांड्या एटने पू