________________
।। ३१० ।।
श्री निवाणं ॥ ३ ॥
( टीका ) - अर्थ इति द्वारपरामर्श: - बालकुमाया इति कस्यचिद्वालस्य छौ मातरावभूतां पिता च मृतः ववहारे इति संपन्नश्च द्वयोरपि जनन्योर्विवादःन चान्यः कोपि तत्र साकी समस्ति, दूरदेशांतरादागतत्वात्तयोः - ततो राजद्वारे उपस्थिते ते. देविपुत्रकालोत्ति तत्र च पट्टमहादेवी गर्भवती - श्रुतश्च तयैष वृत्तांत : - उपायांतरं चापश्यंत्या प्रतिपादिते यथा ममैष गर्ने यः पुत्र उत्पत्स्यते, सोशोकपादपस्याधः उपविष्टो व्यवहारं नवत्योः वेत्स्यतीति तावंतं च कालं यावद् नवती ज्यां संतुष्टमानसाज्यां उचितान्नपानवस्त्रादिजोगपराज्यां च स्थातव्यं.
तुष्टा च सपत्नी यथा लब्धस्ताव दियान् कालः पश्चात्किं भविष्यतीति को
"
टीका - अर्थकारमां कोइ बाळकनी वे माताओ हती अने बाप मरी गयेलो हतो तेथी बन्ने माताओने ऊग को थयो . त्यां बीजो कोइ साक्षी न हतो केमके ते दूर देशथी आवेला हता. तेथी तो वे दरवारमां गइ. एवामां पहराणी गर्नवाळी हती तेणे ए वृत्तांत सांगळ्यो, त्यारे बीजो ऊपाय नहि मळतां तेणीए कछु के गर्भमां मारो जे आ पुत्र यज्ञे ते शोकना काम नीचे बेसी तमारो खुल्लासो करशे. त्यां लगी तमारे संतोषी रहीने योग्य खान, पान तथा कपमांलतां वापरतां रहें.
त्यारे जे अरमान माता हती ते राजी थइ के एटलो वखत तो मळयो अने पछी शुं थशे ते कोण जाणे छे. या वाती पट्टराणीने तेनो हर्ष जोवाथी खबर पकी एटले तेणीए तेने धमकावी खरी माताने पुत्र ने पैसो सोंपाव्यो.
श्री उपदेशपद.