________________
॥३०ए।
.. न बनते चासौ गृहान्निर्गतुं. संपादितश्चासौ तेन निजस्वजनानां वृत्तांतः यथा नूनमयं मां मारयितुमजिवांतीति. तदनु च गोमयपिंम नईए वित्ति त्ति गोमयपिमेषु सर्वोपि निजोर्थः संचारितस्तेन, शोषिताश्च ते पिंमाः , नणितश्च स्वजनलोकः यथाहं नद्यां गोमयपिकान् मध्यसंगोपितार्यान् प्रक्षेप्स्यामि-भवन्निश्च ते तरंतो ग्राह्या इति. ततोसावस्माकं कुने स्थितिर्नीतिरीतिरेषा इत्युक्त्वा तिथिषु पर्वदिवसेषु च तैर्दारकैः समं तान् नद्यां निक्षिपति, निर्वाहितवानेनोपायेन सर्वोप्यर्थः . तत्तो अवकमणंति-तत एवं कृतेपक्रमणं ततः स्थानान्वब्धावसरण तेन गमनं कृतमिति. (७)
अत्थे बासमाया-ववहारे देविपुत्तकालोत्ति, अम्मे न धानवाश्यजोगो सि
श्री उपदेशपद.
- हवे ते त्यांची नीकळी शके तेम न हतुं एटले तेणे ए हकीकत पोताना सगांओने जणावी के मने नक्की ए मारवा इच्छे छे. बाद तेणे पोतानुं तमाम धन बगणांमां घाली ते सूकव्यां, अने सगांओने जणाव्यु के हुं नदीमां अंदर - पावेन धनवाळां छणां रवाने करीश ते तमारे ताता व देवां. बाद ते आ अमारा कुळ्नी स्थिति में एम जणावी तिथि अने पर्वना दिवसोमां ते छोकराओ साथे नदीए जइ ते छाणांओने नदीमां नाखतो. आ रीते तेणे पोतानुं तमाम धन मोकलावी आप्युं. बाद ते ठेकाणेथी लाग आवतां रवाने थयो..
अर्थ पेठे एम के बाळकनी के माताओना इन्साफमा राणीने पुत्र अावनार हतो ते जणाव्यो. बीजा कहे के धातुभमनारा मळतां राजाए तेनी असिद्धिथी मालम कर्यु. ३