________________
||3000
R
सिक्खा य दारपाढे-बहुलाहवरत्तमारसंवाए, गोमयपिंगणदीए-गितित्ति तत्तो अवक्कमणं. ॥३॥
(टीका)-शिक्षा चेति झारपरामर्शः-शिक्षा चात्र धनुर्वेदविषयोन्यासः . तत्रचैकः कुलपुत्रको धनुर्वेदाज्यासकुशलः पृथ्वीतबनिन्जालनकौतुहलेन परिनाम्यन् क्वचिन्नगरे कस्यचिदीश्वरस्य गृहमवतीर्णः . गृहस्वामिना च सप्रणयं परिपूज्य दारपाढे इति स्वकीयदारकपा नियुक्तः . तस्य च तान् पाठयतो बहुानः संपन्नः . ततः-अवरत्तमारसंवाए इति अपरक्तेन दारकपित्रा तदीयार्थवानबेदनार्थं मारो मरणं संकल्पितं यथा केनाप्युपायनामुं निर्गमकाले मारयित्वार्थो ग्रहीष्यते इति.
श्री नपदेशपद.
शिवाधार ते एम डे के छोकराअोने शीखवतां बहु कमाणी थइ तेटलामां छोकराना बापे नाखुश थइ मारी नाखवानो इरादो कर्यो. तेणे पोतानुं धन गणांमांजरी पोतानी कुळस्थिति जणावी ते छाणां नदीमांतरतां मेली घरे पहोंचाड्या बाद त्यांची रवाने थयो. २
. टोका-शिक्षाघारमा शिक्षा ते धनुर्वेदनो अज्यास जाणवो. त्यां ए वात छे के एक धनुर्वेदना अभ्यासमा हुशियार कुळपुत्र पृथ्वी जोवाना कौतकथी जमतो जमतो कोइ नगरमां कोइ सत्तादारना घरे ऊतयों. हवे तेणे तेने प्रीतिपूर्वक पूजीने पोताना छोकरा नणाववामां रोक्यो. ते काममां तेने घणो लान थयो. एवामां ते छोकराना बाप साथे तेने अएबनाव थयो एटले तेणे तेनी कमाणी जीनवी देवा माटे तेने मारवानो इरादो कर्यो के ज्यारे ए नीकळो त्यारे कोइ पण नपायथी एने मारीने एनी कमाणी बालेशं.