SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ॥३०७|| मन्मयं निजगृहमध्ये तेन कारितं, तन्मस्तके च नित्यमसौ नक्तं मुंचति, छौ च वानरौ तन्मस्तकोपरि नक्तं ग्राहयति. तदच्यासौ च तौ संजातो. अन्यदा च तथाविधोत्सवप्रवृत्तौ निमंत्रणा नोजननिमित्तं वंचकवयस्यचेमकयोः कृता, गोपितौ च तो तेन, न समर्पयति च पितुः, उत्तरं च कुरुते " किं मंदनाग्या वयं कुर्मः येन पश्यत एव मे त्वसुतौ वानरौ जातो." अश्रद्दधानश्च तद्गृहमागतः-उपवेशितो क्षेप्यस्थाने अग्रत एव प्रसारिततत्प्रतिबिंबेन तेन. मुक्तौ च वानरौ किनकिनारावं कुर्वाणावारूढी तबिरसि. नणितश्च स तेन-यथा पुण्यैर्निधिः परावृत्तः तथैतावपि त्वत्पुत्राविति. ज्ञातं च तेन-शवंप्रति शठं कुर्या-दिति वचनमनुष्ठितमेतेन तदनु दत्तो निधिजागः, प्रतिसमर्पिता वितरेणापि पुत्राविति. बाद तेणे पोताना घरे ते उगारा मित्रनी माटीनी मूर्ति करावी, तेना माया पर ते दररोज खोराक मेलतो, अने बे वांदराने तेना माथा पर बेसामी ते खवरावतो. एम करतां तेमने देव पकी रही. हवे कोइ तेवो उत्सव आवतां ते पोताने त्यां उगारा मित्रना बे छोकराने तेकी खाव्यो, अने तेमने संतामी मेल्या. तेमनो बाप मागवा लागतां ते तेणे आप्या - नहि पण जवाब दीघो के आपणे मंदनाग्य शुं करीये के जे माटे हुँ जोतो रह्यो एटनामां तारा दीकरा वांदरा थइ गया. त्यारे ते वात नहि मानतां ते तेना घरे आव्यो, एटणे तेणे अगाजयीज तेनी मूर्ति खसेकी मेली हती तेना स्थळे तेने बे-- * साड्यो. वाद वांदरा बूटा मेव्या एटले तेश्रो किन किन करता तेना माथा पर चकी बेग. त्यारे ते उग मित्र समज्यो के - कपटी सामु कपटी वनवं ए वचन एणे नजव्युं . बाद तेणे तेने निधाननो नाग आपी दीपो एटणे तेणे तेना करा तेने सोप्या. श्री उपदेशपद.
SR No.022167
Book TitleUpdeshpad Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherLalan Niketan Madhada
Publication Year1925
Total Pages420
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy