________________
॥३१
॥
जानीत इति. ज्ञातं च यथावस्थितं देव्या-तदीयहर्षावनोकानात, निर्घाटिता चासौ, समर्पितश्च स्वजनन्या एव पुत्रोर्थश्चेति. अन्ये त्वाचार्या एवं ब्रुवते यथा धाउवाश्यजोगो सिझी निवणाणमिति केचित् धातुवादिकैः क्वचित् पर्वतनिगुंजे सर्वः सुवर्णसिधिसंयोगो विहितः न च सुवर्णसिद्धिः संपद्यते-विषन्नाश्वासते ते यावत्तावदत्रांतरे प्रागेव शैलासत्रं निवेशितकटकसान्निवेशापात्रौ ज्वलंतं ज्वलनमवतो. क्य कौतुकेन राजा तत्रकाकी गतः-पृष्टाश्च ते किमिदमारब्धं नवद्भिः? कथितं च सप्रपंचं तैः . ज्ञातं चौत्पत्तिकोबुधियुक्तेन राज्ञा " सत्त्वसाध्योयं व्यवहारः-न च तदेतेषु समस्तीति, तत् स्वकीयं शिरश्चित्त्वा विपाम्यत्र ज्वलने”—तयैव कर्तुमारब्धो यावत्तावदाकृष्टासिस्तजितो दादणजुजस्तदधिष्ठायिकया देवतया राजपौरुषादिप्तचित्तया. जातं सुवर्णमिति.
श्री उपदेशपद.
बीजा आचार्यो एम कहे छे के केटलाक धातु धमनाराओए कोइ पर्वतमां सोनू मळेवानी सघळी खटपट करी पण सोनुं तैयार थयु नहि, तेयी तेो दीलगीर थइ रह्या हता एवामां त्यां आगळथीज रहेवी लश्करी गवणीमांथी राजा राते त्यां नही बळती जोड्ने कौतुकथी एकलो जोवा आव्यो. तेणे पूछ्युं के आ शु करवा मांझ्यु छ ? तेमणे विस्तारथी बधुं कहुं त्यारे औत्पत्तिकीबुद्धिवाळा राजाए जाएयु के श्रा काम हिम्मतथी सिद्ध थाय तेवू छे अने तेओमां ते जे नहि. माटे हुं मारुं माथु कापी आ आगमा होमा, एम धारी ते तेमज करवा लाग्यो एटलामां तेनी अधिष्ठायक देवी तेनो तरवारवाळो सवलो हाय योनी राखीने तेनी हिम्मतथी खुश थइ एटझे तरत सोनु थइ गयु.