________________
॥१७॥
गोलग जलमयणक्के पवेसणं दूरगमणमुक्खंमि, तत्तसमागाखोहो-सीयस गाढत्ति कट्टणया. ॥ नए॥
(टीका)-गोरगत्ति घारपरामर्शः -जलमयनके पवेसणमितिजतुमयस्य बाकामयस्य गोलकस्य नक्के नासिकायां क्रीमतः कस्यचित्रशोः प्रवेशनमभूत्. दूरगमणउक्खंमित्ति दूरंगते च गोलके तस्य गाढं फुःखमुत्पन्नं, तस्मिन् सति तत्पित्रा वार्ता कथिता कलादाय. तेनापि-तत्तसलागाखोहोत्ति तप्तया यः शलाकया दोनो नेदः कृतो गोलकस्य नासिकामध्यगतस्यैव. तदनु-सीयतत्ति पानीयं विवा शीतसा कृता शलाका. ततश्च गाढत्ति कट्टणया ति-जनावसिक्ता सती गाढा लग्ना सा शलाका गोलके इति कृत्वा आकर्षणं कृतं शबाकायाः . तदाकर्षणे च गोलकोप्याकृष्टः . तदनु सुखितः समजनि दारकः . (७)
बाखनी गोळी नाकमा पेसतां अने लांबी जतां सुख ययायी तपावेशी सल्ली खोसी भी पानी वळगी रहेता खेंची सीधी. ए
टीका-साखनी गोळी कोइ रमता बाळकना नाकमां पेसी गइ. ते सांबी उतरता तेने सखत पीका थवा या एगी ते वात तेना बापे कलादने कही. तेणे तपावेल लोढानी सळी नाकमा रहली गोळामा खोसी. बाद पाणी
रेकी तेने थकी पामी. एटले ते पाणीथी जीजायली थने ते गोळीमां वळगी गइ. एथी करीने तेने खेंची एटझे गोळी पण खेंचाइ आवी. तेथी ते वाळक सुखी थयो.
भी उपदेशपद.
BREAMERICA