________________
।।१७६ ॥
घयणः:-गंधपरिबा इति महाराज, यदा देवी तव गंधानुपक्षणत्वात् पुप्पादि च सुरतिव्यमर्पयति तदा परीक्षणीया सम्यक्-वातकर्म विधत्ते नवेति ? कृतं चैवमेव धराधिपेन. ततो ज्ञाते देव्याः शठत्वे हसणा इति राज्ञा हसनं कृतं. पुवणत्ति तयाप्यकामे एव हसंतमालोक्यं तं पृष्टोसौ, यथा किमर्थं देव हसितं त्वया प्रस्तावे एवेति ? कहत्ति ततो ययावृत्तं निवेदितं देव्या नरनाथेन-अथ-रोसे धामुवाहत्ति-तां प्रति रोषे जाते देव्या घाटितो निर्घाटितो घयणः . ततो महती वंशयष्टिं निबद्धप्रभूतोपानदजरामादाय देवीप्रणामार्थमुपस्थितोसौ. पृष्टश्च तया यथा किं रे एता नपानहस्त्वया वंशे निबधाः ? तेनाप्युक्तं तावकी कौति निखिनां महीवलये ख्यापयित्वा एता घर्षणीया इति. ततो लजितया देव्या स्थितिः तस्य कृता-विधृतोसावित्यर्थः . (छ)
मश्करो बोड्यो के महाराज !ज्यारे राणी तमोने अत्तरफून विगेरे सुगंधी द्रव्य आपे त्यारे तेनी बरोबर तपास करखी के वातकर्म करे छे के नहि ? राजाए तेमज करतां देवीनी बुच्चाइ जणाइ आव्याथी तेने हसवू आयु. त्यारे वगर प्रस्तावे तेने हसतो जोइ तेणीए पूछ्युं के तमे वगर प्रस्तावे केम हस्या ? त्यारे राजाए देवीने बनेत्री वात जणावी. तेथी मश्करा ऊपर गुस्से थइ राणीए तेने जतो रहेवा फरमाव्यु: एटले ते मोटी वांसनी नाकमोमां घणां पगरखां बांधी देवीने नमवा आव्यो. आ परयी राणीए तेने पूछ्यु के अरे!शा माटे पाटलां पगरखां तें आ वांसमां बांध्या छ ? तेणे कद्यु के तारी तमाम कीर्त्तिने नूमंगळमां जणावीने आ बधा मारे घसावा. तेथी देवीए शरमाइने तेने रोकी राख्यो. .
श्री उपदेशपद.