________________
॥ २७८ ॥
खंजे तलागमज्जे- तब्बंधण तीरसंविएणे व खोंटग दीहा रज्जू - नमामणे बंधणसिद्धी ॥ एं ॥
( टीका ):-स्तं इति द्वारपरामर्शः केनचिद्राज्ञा क्वचिन्नगरे सातिशयबुद्धिमंत्रिज्ञानार्थं राजभवनद्वारे पत्रमवलंबितं यथा तमागमध्ये इति नगरपरिसरवतिनोस्य तमागस्य मध्ये य स्तंनो वर्त्तते, तब्बंधपत्ति तस्य स्तंजस्य बंधनं नियंत्रबुद्धवलेन तारस्थितेनैव तमाग जलमध्ये नवगाढेनैव क्रियते दीनारशतसहस्रमदं तस्मै प्रयवामि एवं च सर्वत्र प्रवादे प्रवृत्ते केन चिन्मतिमता - खुंट - यत्ति - तमागतटनुवि खुंटकः स्थाणुरेको निखातस्तत्र च दीर्घा तमागायामव्यापिनी रज्जुः प्रतीतरूपा बद्धा. ततस्तस्या मानेन भ्रमणेन प्रवृत्त्याने सति बंधनप्रसिद्धिः स्तंनगोचरा संपन्ना लब्धं च तेन यत्राज्ञा प्रतिपन्नमासीत् तथा मंत्रि
तळावमा रहेला थांजनामां किनारे रही बंध पारुवो खूंटामां लांची दोरी बांधी चोमेर जम्यायी ते
·
बंधायो. ए०
टीका - स्तंनधार ते ए के कोइक राजाए कोइक नगरमां चमत्कारि बुद्धिवाळो मंत्रि मेळवावा राजमहेलना दरवाजे नोटिस लटकाव के नगर पासे रहेला या तळावना बच्चे जे स्तंन छे, तेने जे कोइ बुद्धिमान् तळावना पाणीमां पेया वगरज बांधी आपशे तने हुं लाख सोना म्होर आपीश. आ बात सघळा स्थळे जाहेर थतां कोइक बुद्धिमान् माणसे तळावना कांटा पर खूंटो खोमी तेमां तळावना घेरावा जेटली लांबी दोरी बांधी. बाद तेने लइ चोमेर फरी आव्यो
श्री उपदेशेपद.