________________
।।
७।।
चुतपुण्यप्राग्जारोदयेन क्यापि विविक्तप्रदेशे निधिदृष्टो गृहीतश्च. तदनु धरिणिपारवाणिहित्ति-गृहिण्या नार्थायाः परीक्षा तेन निधिरक्षणार्थं कृता-किमियं रहत्यं धारयितुं शक्नोति न वेति बुद्ध्या. इदमत्रैदंपर्य-तेन निजजाथैवं प्रतिपादिता, यथा मम पुरीपोत्सर्ग कुाणस्य श्वेतवायसोपानरंध्र प्रविष्ट इति. तया तु स्त्रीत्वचापत्योपेतथा निजसख्याः ख्यापितोयं वृत्तांतः . तयाप्यन्यस्थाः .-एवं यावत्परंपरया राज्ञापि ज्ञातैषा वार्ता. ततः-फुट्टे रायणुन्नाओ इति स्फुटिते प्रकटंगतेस्मिन् व्यतिकरे पार्थिवेनसमाहूय पृष्टोसौ, यथा वणिक् किमिदं सत्यं ? यतः श्रूयते त्वदधिष्टाने पांमुरांगो ध्वांदः प्राविवदिति. ततो निवेदितं तेन-यथा देव, मया निधिः प्राप्तस्ततो महिनापरोक्षणार्थमिदमसंन्नाव्यं मया तस्याः पुरतः प्रतिपादितं, यदीयमिदं रहस्यं धारयिष्यति तदा निधिलाजमस्या निवेदयिष्यामि इति मत्वानेनेति. एवं च सजावे निवेदिते राज्ञा तस्य निधिः पुनरनुज्ञात इति. (१)
नच्चार वुड्ढतक्षणी-तदामनग्गत्ति नायमाहारे, पत्तेय पुबसबकुलि-सामावोसिरण णाणं तु.॥ ६॥ आ असंजवित वात में तेना आगन करी. एवं धारीने ने के जो ते आ वात छानी राखशे तो निधाननी वात एने कहीश. आम खरी बात कही आप्याथी राजाए निधाननी तेने रजा आपी.
उच्चारना दृष्टांतमां वृद्धनी तरुणी बीजामां लागतां न्यायमा प्रत्येकनो आहार पूउतां शकुनिनो आहार करता खरच कराव्यायी तेनी खातरी करी.०६
श्री उपदेशपद.