________________
॥ २७३ ॥
(टीका ) – उच्चार इति द्वारपरामर्श: . – बुड्ढतरुणी इति कस्य चिवृद्धाह्मणस्य तरुणी जाया समजनि. अन्यदा चासौ तथाविधप्रयोजनवशात्तया सह ग्रामं गंतुं प्रवृत्तः साचाजिनवतारुण्योन्मत्तमानसा तस्मिन्ननुरागं स्वप्नेप्यकुर्वाणा — तदन्नन्लग्गत्ति-तस्मान्निजनर्त्तुरन्यस्मिंस्तरुणे धूर्त्ते लग्नानुरागं गता स्वं जत्तीरं परिमुच्य तेन सह प्रस्थिता इत्यर्थः - इति वाक्यपरिसमाप्तौ नायत्ति ततो न्यायो व्यवहारः क्वापि - ग्रामे तयोर्ब्राह्मण धूर्त्तयोरनूत्. आहारे पत्तेय पुछत्ति- -- ततः कारणिकैः प्रत्येकं त्रीण्यपितान्यतीत दिवसाहाराज्यवहारं पृष्टानि. सक्कुलित्ति ततो ब्राह्मणेन तद्भार्यया च सत्कुक्षिका लक्षण एकएवाहारः कथितस्तदनु सन्नावो सिर गां तु इति विरेचकप्रदाने कृते तेषां द्वितयस्यैकाकारसंज्ञाव्युत्सर्गोपनात् ज्ञानं पुनरजायत का - futai satयैव ब्राह्मणस्येयं जार्या, नास्य धूर्त्तस्येति.
(छ)
टीका - उच्चारना धारमां कोइ वृद्ध ब्राह्मणनी जुवान स्त्री हशे हवे एक वेला कामकाज माटे तेनी साथे ते ब्राह्मबीजागामे चाल्यो. पण तेली नवयौवनयी छकेल होइ तेना पर स्वमामां पण प्रीति नहि लावतां वीजा जुवान ठगारामां अनुराग घरी पोताना तीरने बोमी तेनी साथे चालती थइ. बाद कोई गाममां ते ब्राह्मण ने धूर्त्तनो न्याय थयो. त्यां कार को दरेकने गया दिवसे शुं खाधुं हतुं ते पूछयुं. त्यारे ब्राह्मण ने स्त्री शक्कुलि खावानुं सरखं जणान्युं. बाद जुलाब आप खरच करावतां वञेनी एकज आकारवाळी संज्ञा देखायार्थी तेमने खातरी थ आ स्त्री या ब्राह्मनीज नार्या छे, पगारानी ते नथी.
३५
श्री उपदेशपद.