SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ॥ ५४॥ यदा च ते सुखेन संग्रहीतुं न शक्यते तदा तेषां तु संग्रहनिमित्तं पुनरपुत्रग्रहगोग्रहनिमित्ततीर्थ प्राप्तमिति गम्यते-यथा-"अपुत्रस्य गृहीतस्य शत्रुनिर्गवां च यन्मोचनं तन्महत्तीर्थमिति पूर्वमुनयो व्याहरंति" इति प्राप्ते उज्जयिनीराजबलेन रोहकप्रयुक्तेन बलघातिना पविसंबंधिनीषु गोषु गृहीतासु तन्मोचनाय पसीनिखेषु निर्गतेषु शन्यासु पलीषु ततो धाटी निपातिता,- बहिर्निगताश्च ते गृहीता इति. (७) ॥ २६ ॥ ततः-वीसासाणण पुना-सिह हियएण मप्पमतो न; तह धम्मिगो सपुमो---अजओ परचित्तनाणीय. ॥ ७ ॥ ___ (टीका)-विश्वासानयने सर्वेषां सामंतमहामात्यादीनामात्मविषये विश्वासे हवे ज्यारे तेश्रो सहेलाइथी पकड़ी नहि शकाया त्यारे तेमने पकमवा माटे तेमने एवं जणाव्यु के अपुत्रियाने अथवा गायोने दुश्मन पकमी जाय तेने छोमाववं ते मोटं तीर्थ डे एम पूर्वना ऋपियो कही गयाछे एम समजावी तेणे नजेणीना राजाना बळवान् बरकरना मारफत ते पश्विनी गायो पकमावी त्यारे तेमने जोमववा पसीना नीलो नोकळी 4-0 ड्या एटले पसीओ शूनी थतां त्यां तेणे धाम पामी अने ते बाहेर नोकसेवाओने पकड़ी पाड्या. २६ ____वाद-रोहाए विश्वासमां प्राण्यायी राजाए पूछी जोतां सघळाए खरा दिलथी. कहुं के रोहो अप्रमत्त तेमज । ते धार्मिक पुण्यवान् निर्जय अने परिचित्तने तरत पारखनार छे. ७७ . ____टीका-रोहाए संघळा सामंत तथा महामंत्रिोने ऊपजावतां राजाए तेमने पूछी जोयुं के तमारा मनमां रोहो श्री उपदेशपद. का
SR No.022167
Book TitleUpdeshpad Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherLalan Niketan Madhada
Publication Year1925
Total Pages420
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy