SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ॥५०॥ समुत्पादिते सति रोहकेण, पृवा राज्ञा तेषां कृता-यथा-कीदृशो रोहको जवतां चित्ते वर्त्तत इति ? तैश्च शिष्टं हृदयेन नावसारमित्यर्थः , यथा देव, एकांतेनैव देवकार्येष्वप्रमत्तस्त्वप्रमत्तएव, तथाशब्दः समुच्चये धार्मिकः स्वपकपरपश्योरप्यनुपजवकरः , सपुण्यः पुण्यवान्, अन्नयो निर्जयो निःशंकं विपकमध्ये प्रवेशात्, परचित्तज्ञानी च अन्यानध्यवसेयपरानिप्रायपरिज्ञानवांश्च. (७) तुझो राया सव्वेसि-मुवरि मंतीण गविओ एसो ; परिपालियं च विहिणा -तं बुधिगुणेण एएणं. ॥ ७॥ - (टीका)—एवं तस्य विचित्रैश्चित्रीयितविधजनमानसैश्चरितैस्तुष्ट आक्षिप्तचेता राजा जितशत्रुः संपन्नस्ततस्तेन सर्वेषामेकोनपंचशतप्रमाणानामुपरि अग्रेसरतया शिरसि नायकत्वेनेत्यर्थ मंत्रिणाममात्यानां स्थापितः प्रतिष्टितः एष रोहकः परिपाकेवो लागे छ ? तेश्रोए खरा दिलथी कयुं के हे देव! ते एकदम आपना काममां सावधानज छे, तेमज ते धार्मिक एटले स्वपक्क तथा परपकने पण नुकशानमां नहि उतारनार , पुण्यवान जे, वगर बोके विपकमां आवजा करतो होवाथी निमर ने अने बीजाने अगम्य एवा परना अभिप्रायने जाणी सेनार छे. राजाए खुशी थइ सघळा मंत्रिोनो तेने ऊपरी बना-8 व्यो, अने तेणे बुद्धिना गुणथी ते ऊपरीपणुं विधि पूर्वक परिपालित कर्यु. ७0 टी-श्रा रीते तेना विधानोना मनने अचयो पमामनार विचित्र चरितोयी जितशत्रु राजाए खेंचाइने तेने चारसे नवाणु मंत्रिनो नायक बनाव्यो. ते नाटकपणाने तेणे विधियी एटले पोतानी अवस्थाने नचितपणे बुद्धिगुणवमे ए श्री उपदेशपद. 8
SR No.022167
Book TitleUpdeshpad Part 01
Original Sutra AuthorHaribhadrasuri
Author
PublisherLalan Niketan Madhada
Publication Year1925
Total Pages420
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy