________________
॥४७॥
णा रोहकं प्रति कृतकः कत्रिमः पुनः कोपः कृतः . ॥२४॥
धष्मो मे हारविप्रो-काऊण, नत्तणो नो दिन्नो, कह होइ मज्जएसोएसो----जह तुहतणो न तस्सव. ७६
टोका-ततो रोहणन्यधायि-किमर्थमस्मानिरपराधानपि प्रतीत्य देवेन इयान् कोपः कृत इति. तत्रोक्तं पृथिवीपतिना--धम्मो मेहावित्रओ काऊणत्ति धर्मों मम हि यस्त्वया हारित इति कृत्वा. ततो रोहकेणान्यसत्को महर्षेः कस्यचित् संबंधी वको धर्मो दत्तो राझे. अयमजिप्रायः-देव यदि मया दत्तो धर्मस्त्वदीयोऽन्यत्र प्रयाति तदानेन महर्षिणा आबालकासाद् यदनुष्टितो धर्मः स मया तुन्यं वितीर्ण इति
-नास्ति मयि कोपस्यावकाशः प्रनोः. माटे जितशत्रुराजाए रोहा प्रत्ये खोटो कोप कर्यो. २४
मारो धर्म तें गमाव्यो तेथी करीने (गुस्से बु ). त्यारे धर्म (तमने ) आप्यो. ए मारो केम ? जेम तारों तेने थ-3 यो तेम. ७६
टीका-त्यारे रोहाए कहूं के शामाटे अमो निरपराधी ऊपर आप साहेबे आटो कोप को बे ? राजाए कयुं के मारो धर्म तें गमाव्यो तेयी करीने. त्यारे रोहाए बीजा कोइ महर्षिनो धर्म राजाने आप्यो-एटो के तेणे कह्यु के महाराज जो मे दीधेलो तमारो धर्म बीजाने पहोचतो होयतो आ महषिए नानपण्थी मांगीने जे धर्म करलो छ । ते हुं तमोने आब-एटले हवे मारापर गुस्सो राखबानु तमोने सबब नथी.
श्री उपदेशपद.